SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ सुधा ठीका स्था०४७०४ सू० ११ कर्मपुत्रलचयनकारणनिरूपणम् पूर्व देवविशेश उक्ताः, देवविशेषत्वं च जीवानां कर्मपुद्गलचयनादिवशाद्भतीति कर्मपुल यनादि निमित्तानि प्रदर्शयितुमाह मूलम् - जीवा णं चउठाणणिव्वत्तिए पोग्गले पावकम्मयाए चिणिसु वा चिति वा चिणिस्संति वा णेरइयणिव्वत्तिए तिरिक्खजोणियणिव्वत्तिए, मणुस्सणिवत्तिए, देवणिव्वत्तिए, एवं उवचिर्णिसु वा उवाविति वा उवचिणिस्तति वा०, एवं चिण उवचिण बंध उदीरय तह णिज्जरे क्षेत्र ॥ सू० ५१ ॥ ૨૨ छाया - जीवान् खलु चतुःस्थाननिर्वर्तितान् पुद्गलान् पापकर्मतया अचिन्वन् वचिन्वन्ति यति वा, नैरयिकनिर्वर्तितान्, तिर्यग्योनिकनिर्वर्तितान् मनुष्य निर्वर्तितान् देवनिर्वर्तितान् एवमुपाचिन्यन वा उपचिन्वन्ति वा उमचेव्यन्ति वा, एवं चय, उपचय, बन्ध, उदीर, वेद तथा निजरा चैत्र ।। सू० ५१ ॥ टीका - " जीवाणं चउठाण " इत्यादि - सूत्रपट्कं सुगमम् नवरं जीवाः खलु चतुःस्थाननिर्वर्तितान् वतुर्भिनरकस्थादिभिः स्थानेः पर्यायैः कारणैः निर्वर्तिताः - कर्मपरिणामं प्रापिताः - तथाविधाशुमपरिणामवशाद् बद्धाः चतुःस्थाननिर्वर्त्तिताः, तान् चतुःस्थान निर्वर्त्तिवान् पुद्गलान् पापकर्मतया = अशुभरूपज्ञा -- देवविशेष कहे देवविशेषता जीवों के पुद्गलों के चयन आदिके वश से होती है, इसलिये अब सूत्रकार कर्मवृद्गल के चयनादि के निमित्तों को दिखाने के लीये सूत्र कहते हैं। "जीवाणं चउद्वाणं णिवसिए" इत्यादि टीकार्थ-जीवने चतुःस्थान निवर्तित चार नारक आदि पर्यायरूप कारणोंसे कर्मरूप परिणाम को प्राप्त कराये गये तथाविश्व अशुभ परिणाम के से बांधे गये पुलोंका पापकर्षरूप से अशुभ ज्ञानावरणीपादि रूपसे चयन किया है, अर्थात् भूतकाल में तथाविध अपर पुलोंसे अल्प प्रदे દેવિવશેષાનું કથન કર્યુ. દેવવિશેષતા જીવાના કર્માંપુદ્ગલાના ચયન આદિને કારણે પેઢા થાય છે. તેથી હવે સૂત્રકાર ક પુદ્ગલેાના ચયનાઢિ નિમિત્તોને મતાવવાને માટે નીચેનુ' સૂત્ર કહે છે "faoi aggroi fosfag" Sculle ટીકા-જીવાને ચાર સ્થાન નિવસ્તૃિત-નારકાદિ ચાર પર્યાય રૂપ કારણેાથી ક્રમરૂપ પરિણામને પ્રાપ્ત કરાવવામા આવેલ તથાવિધ ( તે પ્રકારના ) અશુભ પરિણામને કારણે ખાધેલા પુત્લાનુ પાપકમ રૂપે અશુભ જ્ઞાનાવરણીય આફ્રિ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy