SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ स्थानानसूत्रे परिणाममाह क्रमेण खराद्याप समानक्रोधादिरुपायानुप्रविष्ट जीवस्य 'खरावत्तसमाणं इत्यादि - खरायावर्तसमान- क्रोधादिचतुष्टयमनुप्रविष्टो जीवः कालं करोति चेत्तदा नैरयिकेपूपपद्यते अशुभ परिणामस्याशुभकर्मवन्धनिमित्ततया दुर्गतिहेतुत्वादिति |४| ० ४९ ॥ पूर्वं नारका उक्ताः तेथ वैक्रियादिना सधर्माणो देवा भरतीति देवविशेषभूतनक्षत्रदेवानां परिचयार्थं चतुःस्थानकमाह- मूलम् - अणुराहानकखत्ते चउत्तारे पण्णत्तं पुत्रासाठे एवं वेव, उत्तरासादे एवं चेव ॥ सू० ५० ॥ छाया -- अनुराधा नक्षत्र चतुस्तार मज्ञप्तम्, पूर्वाषाढा एवमेव. उत्तरापाढा एकमेव ||० ||५० || टीका - - ' अणुरादा नक्खते' इत्यादि -- अनुराधा पूर्वापाढोत्तरापादाख्यनक्षत्रवयं चतुस्तारकमित्यर्थः ॥ ५० ॥ क्रमसे खरादिआवर्त समान क्रोधादिक कपायों से युक्त हुए जीवकी यदि उस अवस्थामै मृत्यु हो जाती है, तो वह नैरयिकों में उत्पन्न होता है। क्योंकि जो अशुभ परिणाम होता है, वह अशुभ कर्मबन्धनका कारण होता है और इससे वह दुर्गतिका हेतु होता है || सृ० ४९ ॥ नारक कहे अब सूत्रकार वैक्रिय आदि द्वारा इनके समान धर्मवाले होनेके कारण देवविशेष नक्षत्र देवोंके परिचय के लिये चार स्थान कहते हैं अणुहा नक्खते उत्तारे " इत्यादि "( टीकार्थ - अनुराधा नक्षत्र पूर्वाषाढा नक्षत्र और उत्तराषाढा नक्षत्र ये तीन नक्षत्र चार २ ताराओंवाले होते हैं ।। ० ५० ।। ખરાવત આદિ સમાન ક્રોધાદિક કાચેાથી યુક્ત થયેલે જીવો એજ અવસ્થામાં કાળધર્મ પામી જાય છે, તે નેરિયકામાં જ ઉત્પન્ન થાય છે, કારતુ કે તેનું જે અશુભ પરિણામ હોય છે. તે અશુસબન્ધનું કારણ બને છે અને અશુભખન્ય દુર્ગતિનું કારણુ બને છે ! સૂ. ૪૯ ૫ નારકાનું કથન કર્યું. તેમના જેવા જ વૈક્રિય આદિ ધમેર્મવાળા દેવવિશેપાનું-નક્ષત્ર દેવાનુ હવે સૂત્રકાર ચાર સ્થાનાની અપેક્ષાએ નિરૂપણું કરે છે. agugi apað szar" deuile— 46 ટીકા –અનુરાધા નક્ષત્ર, પૂર્વાષાઢા નક્ષત્ર અને ઉત્તર ષાઢા નક્ષત્ર, આ ત્રણ નક્ષત્રા ચાર ચાર તારાવાળાં હાય છે ! સૂ ૫૦ ૫
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy