SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ४ सू४१ कषायस्वरूपनिरूपणम् ४.७ खराऽऽवसमानः क्रोधः १, उन्नताऽऽवर्तसमानो मानः २, गृहावर्त समाना माया ३, आमिषाऽऽवर्तसमानो लोभः ।। ___ खराऽऽस्तसमान क्रोधमनुप्रविष्टो जीवकालं करोति नैरयिकेषु उपपद्यते १, उन्नताऽऽवतंसमान मानम् २, एवमेव गृहाऽऽवसिमानां मागास् ३, एवमेवा. मिपाऽऽवर्तसमानं लोभमनुप्रविष्टो जीवः कालं करोति नैरयिकेपूपपद्यते ४॥४९।। टीका--' चत्तारि आवत्ता' इत्यादि--आवर्ता-जलश्रमाश्चत्वारः प्रज्ञप्ताः, तद्यथा-खरावर्तः-वरः-प्रयलवेगयुक्ततया निष्ठुरः, स चासावावर्तः-आवर्तनं कहे गये ये लषुद्र आवर्त सहित होते हैं, अतः सुन्नकार दृष्टान्तभूत भावनों को दिखलाते हुए दान्तिक रूप कषायों की निरूपगा करते हैं । " चत्तारि आवता पण्णत्ता" इत्यादिसूत्रार्थ-आवत चार प्रकारके कहे गयेहैं । जैसे-खरावर्त१, उन्नतावतर, गूढावर्त ३ और मामिषावर्त ४ । इसी प्रकार से चार कपायें कही गई हैं, जैसे-खरावर्तसमान क्रोध १, उन्नतावतलमान मान २, गूढावर्तसमान माया ३ और आमिषावर्तसमान लोभ ४ ।। ___ खरावर्तसमान क्रोध में अनुप्रविष्ट हुभा जीव यदि कालगन होता है, तो वह नैरपिकों में उत्पन्न होना है। इसी तरहले उन्ननावर्तसमान मान में गडावर्तसमान मायामें और आमिषावर्तसमान लोममें अनुपविष्ट हुआ जीव यदि कालगन होताहै, तो वह भी नैरयिकोंमें उत्पन्न होताहै। ઉપર્યુક્ત સમુદ્ર આવત સહિત હોય છે, તેથી હવે સૂત્રકાર દષ્ટાન્તભૂત આવતીને પ્રકટ કરીને દ ર્કાન્તિક રૂપ કષાયોનું નિરૂપણ કરે છે. सूत्राथ-" चत्तारि आवत्ता पण्णत्ता" त्या मारत या२ ५४४२ ह्या छ--(१) रावत, (२) उन्नतावत, (3) ગૂઢાવત, અને (૪) આમિષાવર્ત. એ જ પ્રમાણે કષાના પણ ચાર પ્રકાર ह्या छ-(१) भापत समान आध, (२) भन्नता समान मान, (3) गुढाવર્તમાન માયા અને (૪) આમિષાવર્તસમાન લેભ. ખરાવર્ત સમાન ક્રોધથી યુક્ત બનેલે જીવ જે મરણ પામે છે, તે નર ચિકેમાં ઉત્પન્ન થાય છે એ જ પ્રમાણે ઉજ્ઞાતાવર્તસમાન માનમાં, ગૂઢાવર્તસમાન માયામાં અને આમિષાવર્ત સમાન લોભમાં અનુપ્રવિષ્ટ થયેલો જીવ જે કાળધર્મ પામી જાય છે, તે તે પણ નરયિકમાં જ ઉત્પન્ન થાય છે.
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy