SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ स्थानाक सूत्रे पूर्वं सद्गुणनाशता सद्गुणदीपने उक्ते, ते च जीवस्य शरीरोत्पत्तिनिर्वृत्ती विना न सम्भव इति शरीरोत्पनिनि चिकारणानि निरूपयितुमाहमूलग्रइयाणं चउहिं ठाणेहिं सरीरुप्पत्तीसिया, तं जहा- कोहेणं १, माणेणं २, मयाए ३, लोभेणं ४, एवं जाव माणियाणं । रयाणं चउहिं ठाणेहिं निवत्तिए सरीरे पण्णत्ते, तं जहाकोहनिव्वत्तिए जात्र लोभनिव्वत्तिए, एवं जाव वैमाणियाण सू. ३५। छाया - नैरयिकाणां चतुर्भिः स्थानैः शरीरोत्पत्तिः स्यात् तयथा - क्रोधेन १, मानेन २, मायया ३, लोभेन ४ । एवं यात्रत् वैमानिकानाम् । नैरयिकाणां चतुर्भिः स्थानेः निर्वर्तितं शरीर मज्ञप्तम्, तद्यथा-क्रोधा निर्वर्तित यावत् लोभनिर्वर्तितम् एवं यावद वैमानिकानाम् ॥ ३५ ॥ टीका -- चउहि ठाणेहिं सरीरुप्पत्ती' इत्यादि - चतुर्भिः अनुपदं वक्ष्यमाणैः क्रोधादिभिः चतुभिः स्थानेः - कारणैः शरीरोत्पत्तिः स्यात्, तद्यथा- क्रोधेन १, मानेन २, मायया ३, लोभेन ४ चेति, इह क्रोधादयः कर्म ४५०. सद्गुणों का नाश और असद्गुणों का दीपन ये दो बातें जीवको जब तक शरीर की उत्पत्ति या उसकी निवृत्ति नहीं हो जाय, तब तक नहीं होती हैं, अतः अब सूत्रकार शरीरकी उत्पत्ति और निर्वृत्तिके जो कारण उनका निरूपण करते हैं- 'णेरयाणं चउहिं ठाणेहिं' इत्यादि नैरथिकोंके चार कारणोंसे शरीरकी उत्पत्ति होती है, जैसे-क्रोध से १ मानसे २ मायासे ३ और लोभसे ४ इसी तरहका कथन यावत् वैमानिक जीवोंके भी जानना चाहिये । यहां जो क्रोधादिकोंको शरीरोत्पत्तिका हेतु कहा गया है, उसका कारण ऐसा है कि क्रोधादिक कर्म સદ્ગુણુાના નાશ અને અસદ્ગુણ્ણાનું (અવિદ્યમાન ગુણ્ણાનું) પ્રકાશન, આ છે વાત જ્યાં સુધી જીવના શરીરની ઉત્પત્તિ અથવા તેની નિવૃત્તિ થઈ ન જાય ત્યાં સુધી સ‘ભવતી નથી. તેથી હવે સૂત્રકાર શરીરની ઉત્પત્તિ અને નિવૃત્તિના જે કારણેા છે તેનું નિરૂપણ કરે છે. (( 'रइयाण चउहि ठाणेहि " इत्यादि નારકાને ચાર કારાને લીધે શરીરની ઉત્પત્તિ થાય છે. (૧) ક્રોધથી, (२) भानथी, (3) भायाथी भने (४) सोलथी. મા પ્રકારનું કથન વૈમાનિક પર્યન્તના જીવેા વિષે પણ સમજવું, અહીં જે કોષ આદિને શરીરશત્પત્તિમાં કારણરૂપ ગણ્યા છે, તેનું કારણ એ છે કે
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy