________________
सुधा का स्था०४४०३सू०२९ चतुर्विधपुरुषजातविषयकचतुर्दशचतुर्भङ्गीनि० १३५
चत्तारि पुरिसजाया पण्णत्ता, तं जहा- इहत्थे णाममेगे णो परत्थे १, परत्थे णाममेगे णो इहत्थे० ४॥ (१३)
चत्तारि पुरिसजाया पण्णत्ता, तं जहा--एगेणं णाममेगे वड्डइ एगेणं हायइ १, एगेणं णाममेगे वड्इ दोहिं हायइ २, दोहिं णाममेगे वड्डइ एगणं हायइ ३, दोहिं णाममेगे वड्डइ दोहिं हायइ (१४)॥ सू० २९॥
छाया-चत्वारि पुरुषजातानि प्रजातानि, तद्यथा-आत्मम्भरिनोमैको नो परमरः १, परमरो नामैको नो आत्मम्भरिः २, एक आत्मम्भरिरपि परभरोऽपि ३ एको नो आत्मम्मरिनों परभरः ४। (१)
चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा दुर्गतो नामैको दुर्गतः१, दुर्गतो नामैकः शुगतः २, सुगतो नामैको दुर्गतः ३, सुगतो नामकः सुगतः ४। (२) ।
- पुरुष विशेषोंका प्रतिपादन करनेके लिये अब सूत्रकार चतुर्दशी प्रतिबद्ध स्त्र प्रयन्धका कथन करतेहैं"चत्तारि पुरिलजाया पण्णता" इत्यादि सूत्रार्थ-पुरुष जात चार कहे गये हैं जैसे आत्मभरि नो परभर १ परभर नो आत्मम्भरि-२ आत्मभर भी परभरभी-३ नो आत्मम्भरि नो परभर-४ ॥ १॥ . पुनश्च-पुरुष जात चार कहे गये हैं, दुर्गत दुर्गत नामवाला १ दुर्गत सुगत नामवाला २ सुगत दुर्गत नामवाला ३ और सुगत सुगत नामवाला ४ (२)
પુરુષ વિશેનું પ્રતિપાદન કરવાને માટે હવે સૂત્રકાર ૧૪ ભાંગાઓથી प्रतिमद्ध सूत्रानू थन ४२ छ- 'चत्तारि पुरिसजाया पण्णता" त्याहસૂત્રાર્થ–ચાર પ્રકારના પુરુષે કહ્યું છે –(૧) આત્મભરી ને પરભર (સ્વાર્થ સાધકને આત્મસારી અને પરાર્થસાધકને પરભર કહે છે) (૨) પરભર ને मात्ममार, (3) मात्मभर भने ५२१२ मन (४) न माम मरिन। ५२१२ (१)
આ પ્રમાણે પણ ચાર પ્રકારના પુરુષો કહ્યા છે–(૧) દુર્ગત દુર્ગત नामपाणी, (२) दुत सुगत नामवाणा, (3) सुगत-दुगत नामवाणी भने (४) सुगत सुगत नाभवाणी (२)