________________
१३४
स्थानास्त्र चत्तारि पुरिसजाया पण्णत्ता, तं जहा-दुग्गए णाममेगे दुरगइगामी १, दुग्गए णाममेगे सुग्गइगासी० ४, (५)
चत्तारि पुरिसजाया पण्णत्ता, तं जहा-दुग्गए णाममगे दुग्गइं गए १, दुग्गए णाममेगे सुगई गए २, (६)
चत्तारि पुरिसजाया पणत्ता, तं जहा--तमे णाममेगे तमे १, तसे णाममेगे जोई २, जोई णाममेगे तमे ३, जोई णाममेगे जोई । (७)
चत्तारि पुरिसजाया पण्णता, तं जहा--तमे णाममेगे तमबले १, तमे णाममेगे जोइवले २, जोई णाममेगे तमवले ३, जोई णाममेगे जोइलले ४ (८) ___चत्तारि पुरिसजाया पण्णता, तं जहा--तमे णाममेगे तमबलपलज्जणे १, तसे णासमेगे जोइबलपलज्जणे० ४। (९)
चत्तारि पुरिसजाया पण्णता, तं जहा- परिणायकम्से णाममेगे णो परिषणायलन्ने १, परिणायसन्ने नाममेगे नो परिप्रणायकम्मे, २, एगे परिणायकम्मेऽवि परिण्णायसन्नेऽवि ३ 'एगे नो परिणायकम्मे नो परिणायसन्ने ४॥ (१०)
__ चत्तारि पुरिसजाया पण्णत्ता, तं जहा परिण्णायकम्मे णाममेगे णो परिणगायगिहावासे, परिणायगिहावासे णाममेगे णो परिणायकम्मे० ४। (११)
चत्तारि पुरिसजाया पण्णत्ता, तं जहा--परिन्नायसन्ने नाममेगे नो परिन्नायगिहावासे, परिन्नायगिहावासे णाममेगे नो परिन्नायसन्ने० ४। (१२)