SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ सुधा-टोको स्था० ४ उ०२ सु०६८ अअनंकपर्यंतवर्णनम् ( संखद्गविमल निम्मल दहिघणगोखीरहार संकासा । गगणतलमणुलिहंता सोहंते दहिसुहा रम्मा । १ ।” छाया--" शङ्कदकविनिर्मलदधिधनगोक्षीर ( मुक्ता ) दारसङ्काशाः । गगनतलमनु लिखन्तः शोभन्ते दधिमुखा रम्याः | १ | " इति, - मज्ञाः, ते खलु दधिमुखकपर्वताथतुः पष्टि योजनसहस्राणि ऊर्ध्वमुच्चत्वेन, एकं योजनसहस्रम् - उद्वेघेन=गाम्भीर्येण सर्वत्र समाः - समाना, पल्यङ्कसंस्थानसंस्थिताः - पल्यङ्काः प्रसिद्धाः तेषां संस्थानेनाऽऽकारेण संस्थिताः=अवस्थिताः, विष्कम्भेग - विस्तारेण दश योजनसहस्राणि, परिक्षेपेण-परिधिना त्रयोविंशत्यविकपटू शताधिकैकत्रिंशत्सहस्रयोजनानि, सर्वत्नमया अच्छा: ' यावत्' इति पदेन लक्ष्णाः लक्ष्णाः घृष्टाः सृष्टाः नीरजसः निष्पट्ङ्काः निम्फङ्कटच्छायाः समभाः समरीचिकाः सोद्योताः प्रासादीयाः दर्शनीया अभिरूपाः " एते ग्राह्याः, एपां व्याख्याऽस्मिन्नेव सूत्रे गता । तेषां खलु दविमुखकपर्वतानामुपरि बहुसमरमणीयाः भूमिभागाः प्रज्ञमाः, शेषं यथैवाञ्जनकपर्वतानां सिद्धायवनेभ्य आरभ्योत्तरे पार्श्वे आम्रवणपर्यन्तं वस्तुजातमुक्तं तथैव निरवशेषं - सर्व दधिमुखकपर्वतेष्वपि भणितव्यम् || सू० ६८ ॥ 46 " ૯૮૨ ܙ ० ६० हजार और पानी के जैसा उज्ज्वल हैं ये पर्यंत योजन ऊंचे, एक हजार योजन उद्वेध - गहरे आकार से पल्यङ्क जैसे, १० हजार योजन विष्कम्भ चौडे एक समान हैं, इनकी परिधि ३१६२३ योजन है । ये पर्वत समरत रूपसे रत्नमव हैं, अच्छ [ स्वच्छ ] हैं, यावत्-लक्ष्ण हैं, घृष्ट, गृष्ट, नीरज, निष्पङ, निष्कङ्कटच्छा सम समरीचिकसोद्योत, प्रासादीय, दर्शनीय, अभिरूप और प्रतिरूप हैं । इन पदोंकी व्याख्या ६५ वे सूत्र में की गई है । दधिमुख पर्वतके ऊपर बहुसमरमणीय भूमिभाग है, अवशिष्ट कथन अञ्जन पर्वतोंके सिद्धायतनोंसे आम्रवन तक के वर्णन जैसा है ॥ ६८ ॥ छे है-" संखद्गविमल निम्मल " इत्याहि शभ नेपाली नेवा निर्भस ते ધિમુખ પતાની ઊંચાઇ ૬૦ હજાર ચેાજનની, ઉદ્વેષ ( ઊંડાઇ ) એક હુન્નર ચેાજનની, ૧૦ હજાર ચેાજના વિકલ, એક સરખી પહેળાઈ અને પલ્પકના જેવા આકાર છે તેમની પિરિધ ૩૧૬૨૩ ચેાજનની છે. તે પવતા સમસ્ત રૂપે रत्नभय छे, अग्छ, श्रवाक्ष्णु, धृष्ट, सृष्ट, नीर, निष्यांड, निष्णुउरछाय, सप्रभ, समरीथिङ, सोहयोत, आसाहीय, दर्शनीय, अलिय भने अतिश्य छे. या પદોના અર્થ ૯૫ માં સૂત્રમાં આપ્યું છે. દધિમુખ પર્વતાપર ખડુંસમ રમણીય
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy