SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ "فيف सुंधा टीका स्था० . उ. सू०६८ अञ्जनकपर्वतवर्णनम् पाश्चात्ये उत्तरे । गाथा-पूर्वेण अशोकवनं दक्षिणतो भवति सप्तपर्णवनम् । अपरस्मिन् चम्पकवनं चूतवनमुत्तरे पार्थे । तासां खल पुष्करिणीनां बहुमध्यदेशभागे चत्वारो दधिमुखपर्वताः प्रज्ञताः । ते खलु दधिमुखपर्वताः चतुःपष्टिं योजनसहस्राण्यूर्वमुच्चत्वेन, एकं योजनसहस्र द्वेधेन, सर्वत्र समाः पल्यङ्कसंस्थानसंस्थिताः, दश योजनसहस्त्राणि विष्कम्भेण, एकत्रिंशतं योजनसहस्राणि पट त्रयोविंशति योजनशतानि परिक्षेपेण, सर्वरत्नमयाः अच्छा यावत् प्रतिख्याः । तेषां खलु दधिमुखपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, शेपं यथैव अञ्जनकपर्वतानां तथैव निरवशेष भणितव्यं, यावत् " चूतवनमुत्तरे पार्थे । टीका-" तत्थ णं" इत्यादि-तत्र-नन्दीश्वरस्य बहुमध्यदेशभागे यः स पौरस्त्यः पूर्वदिग्भवोऽञ्जनकपर्वतोऽस्ति तस्य पर्वतस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः, तद्यथा-नन्दोत्तरा १, नन्दा २, आनन्दा ३, नन्दिवर्धना ४ । वा अनन्तरोक्ताः नन्दाः-सामान्येन नन्दापदव्यपदेश्याश्चतस्त्रः पुष्करिण्यः आयामेन देर्येण एकं योजनशतसहस्रम् एकलक्षयोजनानि विष्कम्भेण-विरतारेणतु पञ्चाशतं योजनसहस्राणि, उद्वेधेन-गाम्भीर्येण दश योजनशतानि सन्ति । तासां खलु पुष्करिणीनां प्रत्येकम्-एकैकस्याः पुष्करिण्याश्चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकाणि-त्रयाणां एकस्यां दिशि द्वारसंभवास्त्रिदिगभिमुखानां निसंख्यकानां सोपानानाम्-अवतरणाऽऽरोहणमार्गाणां समाहारः त्रिसोपानं-सोपानपवित्रयं तद्वहुत्वे त्रिसोपानानि-प्रत्येकं दिशि तिस्त्रः २ सोपानपदयः सन्तीति चतुर्दिशि द्वादश अञ्जन पर्वतोंकी वक्तव्यताटीकार्थ-"तत्थ ज जे से पुरथिमिल्ले" इन अञ्जन पर्वतोंमें जो अञ्जन पर्यंत पूर्व दिशामें है, उसके चारों दिशाओमें नन्दा पुष्करिणियां हैं। नन्दोत्तरा १, नन्दा २, आनन्दा ३, नन्दिवर्धना ४, थे आयानकी अपेक्षा एक लाख योजन लम्बी हैं और विष्कम्भ-चौडाई पचास हजार योजन हैं, गहराई एक हजार योजनकी है। प्रत्येक पुष्करिणियोंके चारों दिशाओमें मन पर्नु qg-- " तत्थणं जे से पुरथिमिल्ले " त्याहि_ટીકાથ-આ ચાર અંજની પર્વતેમને જે પૂર્વ દિશામાં આવેલ અંજની પર્વત છે તેનું વિશેષ વર્ણન–તેની ચારે દિશાઓમાં (૧) નત્તરા, (૨) નન્દા, (3) मानन्द! अरे (४) नन्दिनी नामनी या२ नन्ह! पुष्परिणाम। छे. તેમની લંબાઈ એક લાખ એજન, પહોળાઈ એક પચાસ હજાર જન અને ઊંડાઈ એક હજાર જન કહી છે. પ્રત્યેક પુષ્કરિણુની ચારે દિશાઓમાં ત્રણ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy