SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे मत्कारकमाकृतिकरमणीयत्वेनाद्वितीयरूपाश्च । ' तेसि णं' इत्यादि - तेषां खलु अञ्जनकपर्वतानाम् उपरि = ऊर्ध्वे बहुरमणीय भूमिभागाः वद्दवः = प्रभूताः अतिशयिताः समाः = निम्नोन्नतत्वरहितत्वेन तुल्याः रमणीयाः सुन्दराथ भूमिभागा प्रज्ञप्ताः तेषां खलु बहुसमरमणीय भूमिभागानां बहुमध्यदेशभागे चत्वारि सिद्धायतनानि सिद्धानां देवविशेषाणामायतनानि - स्थानानि, उक्तं च मे - ७८३ 66 ' सिद्धो व्यासादिके देवयोनौ निष्पन्न - मुक्तयोः । नित्ये प्रसिद्धे " इति, यद्वा सिद्धानि - नित्यानि शाश्वतानिच तान्यायतनानि - स्थानानि च तथा, अत्र प्रागुक्तं प्रमाणम् । तानि खलु सिद्धायतनानि एकयोजनशतमायामेन महतानि, विष्कम्भेण= विस्तारेण तु पञ्चाशतं योजनानि ५०, ऊर्ध्वमुच्चत्वेन तु द्वासप्तर्ति ७ इन अञ्जनक पर्वतोंके ऊपर बहुसमरमणीय भूमिभाग कहे गये हैं । बहुसमरमणीय- इसलिये कहे गये हैं कि ये अतिशयित हैं, तथा निम्नता, एवं उच्चता से रहित होनेसे तुल्य हैं और सुन्दर होने से रमणीय हैं । इन बहुसमरमणीय भूमिभागों के बहु मध्यदेशमें चार सिद्धायतन कहे गये हैं । देवविशेषोंके स्थान कहे गये हैं, हेमकोश में " सिद्धशब्द " देव विशेषवाचक कहा गया है, जैसे- " सिद्धो व्यासा दिके देवयोनौ निष्पन्न मुक्तयोः । नित्ये प्रसिद्धे० इत्यादि अथवा - " सिद्धानि नित्यानि च शाश्वतानि, तान्यायतनानि ” इस विग्रहके अनुसार नित्य आयतनही सिद्धायतन कहे गये हैं । ये सिद्धायतन आयामकी अपेक्षा एक सौ योजन लम्बे हैं, और विष्कम्भ की अपेक्षा ५० योजन चौडे हैं । ७२ योजन ऊंचे हैं । इन सिद्धायतनों के चारों दिशाओं में चार चार द्वार हैं, इनके नाम-१ देवद्वार १, असुर ३५स ंपन्न छे, “ तेसिणं " मा विशेषशेोवाणा तेन पर्वत उपर महुસમરમણીય ભૂમિભાગેા આવેલા છે. તે ભાગા ખાડા ટેકરાથી રહિત અને અતિશય સંકર હાવાથી તેમને બહુસમરમણીય "" उद्या छे. ते રમણીયભૂમિભાગેાના મધ્ય ભાગમાં ચાર સિદ્ધાયતન (દેવ વિશેષાનાં સ્થાન) બહુ સમआवेसां छे. डेभाशमां "सिद्ध " शहने देवविशेषने। वाय उद्यो छे. भेम..." सिद्धो व्यासादिके देव - योनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्धे० - 24291 -" fazifa facufà a-gaifa, azargazifa" 241 laus 245સાર તે નિત્ય-આાયતનને જ સિદ્ધાયતન કહેવામાં આવેળ છે. તે સિદ્ધાયતનની લંબાઈ ૧૦૦ ચેાજનની, પહેાળાઇ ૫૦ ચેાજનની અને ઊંચાઈ ૭૨ ચેાજનની કહી છે. તે સિદ્ધાયતનેાની ચારે દિશાએામાં ચાર ચાર દ્વાર છે. તે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy