SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४४०२ सू०१५ लवणसमुद्रावगाहनादिनिरूपणम् ७६९ विद्युत्प्रभ - कैलासाऽरुणमभनामानचत्वारोऽनुवेलन्धरावासाः सन्ति |१| तेषु क्रमेण कर्कोटक - कर्दमक- कैलासारुणम मनामानञ्चत्वारो नागराजा निवसन्ति । एते सर्वेऽप्यावासा उपसमुद्रे द्विचत्वारिंशत्सहस्राणि योजनानि गत्वा सन्ति |२| तत्र चैते चत्वारि योजनशतानि त्रिंशतं क्रोशांथाभिव्याप्य भूमिम् उद्गताः = भूमौ व्यवस्थिताः । तथा ते सर्वे एकविंशत्यधिकशतयोजनानि उच्छ्रिता उच्च वोध्या: । ३ । इति । “ लवणे समुद्दे णं " इत्यदि - लवणे समुद्रे चत्वारचन्द्राः प्राभासन्त वा प्रभासन्ते वा प्रभासिष्यन्ते । तथा - लवणसमुद्रे चत्वारः सूर्या अतपन् वा तपन्ति वा तपस्यन्ति वा चन्द्राणां शीतलकिरणत्वेन सौम्यदीतिकत्वाद् वस्तुप्रभासनं प्रोक्तं सूर्याणां तु प्रचण्ड किरणत्वान्न सौम्यदीष्टिकत्वमिति तेपां न तदुक्तम्, चन्द्राणां चतुदेव तत्परियारस्यापि नक्षत्रादेवतुष्टमेवेत्याह- चचारि कत्ति - याओ " इत्यादि - चतस्रः कृत्तिकाः अत्र चतुष्टुं च नक्षत्रापेक्षया नतु तारकापेआदिविदिशाओं में क्रम से कर्कोटक, विद्युत्प्रभ, कैलास, अरुणप्रभये अनुवेलन्धर आवास हैं, इनमें कर्कोटक २, कर्दम २, कैलास ३, अरुणप्रभ ४ नामा चार नागराज रहते हैं । ये आवास पर्वत लवण समुद्र में ४२ हजार योजन जा करके हैं । ये ४०० योजन और ३० कोशनक भूमिको घेर कर स्थित हैं । १७२१ योजन ऊंचे हैं । लवण समुद्र में चार चन्द्रमा है, वेलवण समुद्र में प्रकाशित हुये हैं होते है और होंगें । तथा - चार सूर्य वहां तपें है अब भी तपते हैं और आगे आगे तपेगे । चन्द्र शीतल, और सूर्यगखर किरणेवाले होते हैं । इसलिये यहां वे चन्द्र वस्तुका प्रकाशन करते हैं, ऐसा कहा है तथा सूर्य प्रचण्ड किरणके कारण तपते हैं ऐसा कहा गया है । चन्द्र चतुष्टय के परिवार नक्षत्रादि भी यहां चार रूप में हैं, इसी पातको सूत्रकारने " चत्तारि कत्तियाओ " લવણુ સમુદ્રમાં ઈશાન આદિ વિશિામા અનુક્રમે કકેૉંટક, વિદ્યુત્પલ, કૈલાસ અને અરુણુપ્રભ નામના નાગરાજ રહે છે. તે આવાસ પતા લવણુ સમુદ્રમાં ૪૨ હજાર યોજન દૂર જવાથી આવે છે. તેઓ ૪૦૦ યોજન અને ૩૦ કાસ જેટલી ભૂમિને ઘેરીને ઊમા છે. તેમની ઊંચાઇ ૧૭૨૧ ચેાજન છે. લવણુસમુદ્રમાં ચાર ચન્દ્રમા છે તેએ ભૂતકાળમાં તેને પ્રકાશ દેતા હતા, વર્તમાનમાં પણ દે છે અને ભવિષ્યમાં પણ દેશે. ત્યાં ચાર સૂર્ય તપતાં હતાં, તપે છે અને તપશે ચન્દ્ર શીતલ કિરણાવાળા અને સૂર્ય ઉષ્ણુ કરશેા વાળા હાય છે. તેથી અહીં એવું કહ્યું છે કે ચન્દ્રો પ્રકાશ આપે છે અને સૂર્યો પ્રચંડ કિરાને કારણે તાપ આપે છે. ચાર ચન્દ્રના પરિવાર રૂપ નક્ષત્રાદિ स--९७
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy