SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सुधा कारी स्था०३ उ०२ सू०४२ दु खस्वरूपनिरूपणम् "कथइ पुच्छइ सीसो, कहिचडपुट्टा वयंति आयरिया । सीसाणं तु हियट्ठा, विउलतराग तु पुच्छाए ॥१॥” इति । छाया-कथयति पृच्छति शिष्यः कुत्रचिदपृष्टा वदन्त्याचार्या । शिष्याणां तु हितार्थे विपुलतरकं तु पृच्छायाम् ॥ ततश्च ते गौतमादयः श्रमणा निर्ग्रन्था भगवन्तं महावीरम् उपसंक्रामन्तिउपगच्छन्ति, भगवतः समीपमागच्छन्तीत्यर्थः । इह च तत्कालापेक्षया क्रियाया वर्तमाननिर्देशो न दुष्टः । उपसंक्रम्य च वन्दन्ते स्तुत्या, नमस्यन्ति प्रणामतः, वन्दित्वा नमस्यित्वा च एवम् वक्ष्यमाणप्रकारेण अवादिषुः-उक्तवन्तः-हे देवानुमियाः । वयं नो जानीमो विशेषतः नो पश्यामः-सामान्यतो नो जानीमः इति तत्तस्माद् यदि एतमर्थं " किं भयाः प्राणाः" इत्येवंरूपमर्थ परिकथयितु-प्रतिपादयितुं देवानुमियाः-भगवन्तः नो ग्लायन्ति-न श्राम्यन्ति तत्-तर्हि वयं देवानुप्रियाणां-भगवताम् अन्तिके-समीपे एतमथं ज्ञातुमिच्छामि० इति । ततो भगवान् गौतमादीन् श्रमणान् आमन्त्र्यवमवादीत-हे श्रमणाः। आयुष्मन्तः । दुःखाद-मरणादिरूपाद भयमेषामितिदुःखभयाः प्राणा:-पाणिनः सन्ति ? । पुनश्च गौतमादयः पृच्छन्ति-हे भदन्त । तद् दुःखं केन कृत ? मिति । भगवानाह-दुःखकारणभूत कर्मतो जीवेन तदुःखं कृतम् । कथं कृतमित्याह-प्रमादेनअज्ञानादिना वन्धहेतुना करणभूतेन प्रमावशवर्तिना जीवेन कृतमित्यर्थः । प्रमादश्चाष्टविधः, उक्तश्चशिष्य न भी पूछे तय भी शिष्यजन की हितकामना से गुरु को तत्व कहना चाहिये कहा भी है-" कत्थइ पुच्छह " इत्यादि । " उपसंक्रामन्ति" इस प्रकार से जो यहां वर्तमान कालिक क्रिया का निर्देश किया है वह तत्काल की अपेक्षा से किया है, कर्म का कर्ता जीव ही है परन्तु ऐसा कर्म जीव ही करता है जो प्रमाद के वशवर्ती होता है अतः इस कथन से सूत्रकार ने ऐसा समझाया है कि मिथ्यादर्शन, अविरति, प्रमाद, कषाय और योग से रहित हुआ जीव कम नहीं करता है। q न. ४घु ५५ छ 3-" कत्थइ पुच्छइ" त्याहि. " उपसंक्रामन्ति " म त मानलिलियाना महा २ नि ५ थय। છે તે તત્કાલની અપેક્ષાએ જ કર્યો છે. કર્મને કર્તા જીવ જ છે, પરંતુ પ્રમાઇને અધીન થયેલ જીવ જ એવું કર્મ કરે છે. આ કથન દ્વારા સૂત્રકારે એ વાત પ્રકટ કરી છે કે મિથ્યાદર્શન, અવિરતિ, પ્રમાદ, કષાય અને રોગથી રહિત હોય એ જીવ કર્મ કરતું નથી. પ્રમાદના આઠ પ્રકારના છે કહ્યું પણ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy