SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ सुधा रोका स्था०४३०२सू०६१ जम्बूद्वीपगतभरतैरवतयोः कालनिरूपणम् ७३३ पूर्व मानुपोत्तरे पर्वते कूटानि निरूपितानि, सम्प्रति तेनाऽऽकृतक्षेत्राणि निरूपयितुमाह - ___मूलम्-जंबुद्दीवे दीवे अरहेरवएसु वासेसु तीयाए उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे दीवे भरहेरवएसु वासेसु इमीसे ओसप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था जंबुद्दोवे दीवे भरहेरवएसु वासेसु आगमेस्साए उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ ॥ सू० ६१ ॥ छाया-जम्बूद्वीपे द्वीपे भरतैरवतयोवर्षयोरतीतायामुत्सपिण्यां सुसमसुषमायां समायां चतस्रः सागरोपमकोटाकोटयः कालोऽभूत्, जम्बूद्वीपे द्वीपे भरतैरवतयोवर्षयोरस्यामवसर्पिण्यां सुपमसुषमायां समायां चतस्रः सागरोपमकोटाकोटयः अब सूत्रकार इन कूटोंसे आवृत्त क्षेत्रोंकी प्ररूपणा सूत्र कहते हैं " जंबुद्दीवे दीवे भरहेरचएलु" इत्यादिसूत्रार्थ-जम्बूद्वीपमें भरत और ऐरवत क्षेत्रों में अतीत उत्सर्पिणी में सुषम सुषमाकालमें चार सागरोपम कोडाकोडीका काल था। जम्बूद्वीपमें भरत और ऐरक्तक्षेत्र में इस वर्तमान अवसर्पिणीमें सुषम सुषमाकालमें आरकमें चार कोटाकोटि सागरोपम काल हुवा था। इस जम्बूद्वीप હવે સૂવકાર એ કૂટવડે આવૃત ક્ષેત્રની પ્રરૂપણ કરે છે. " जबुद्दीवे दीवे भरहेरवएसु" त्या સૂત્રાર્થ–બૂદ્વીપના ભરત અને રવત ક્ષેત્રમાં અતીત ઉત્સર્પિણીમાં સુષમ સુષમાકાળમાં ચાર સાગરેપમ કેડાડીને કાળ હતો જબૂદ્વીપના ભારત અને અરવત ક્ષેત્રમાં વર્તમાન અવસર્પિણીમાં પણ સુષમ સુષમા આરો ચાર કટાકટી સાગરોપમ પ્રમાણુકાળને હતે. આ જબૂદ્વીપ નામના દ્વિપના ભરત અને અરવત ક્ષેત્રમાં ભવિષ્યની ઉત્સર્પિણીમાં
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy