SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सुधां टीका स्था०३ उ०२ सू०४० सनिरूपणपूर्वक स्थावरनिरूपणम् ५३ ज्येषु च तत्सभव इति पञ्चेन्द्रियतिरश्चां मनुष्याणां च सूत्रमभिहितमिति । अथे. तेषां पदानां नारकादिषु कथमसंभवः ? इत्याशङ्कायामाह-नारकादीनां तिर्यक्षश्वेन्द्रियमनुष्यवर्जितानां द्वाविंशतिदण्डकजीवविशेषाणां नारकदेवेषुत्पादाभादा वधिो रूपस्य दिग्द्वयस्य विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञान--जीवाजीवाभिगमागुणप्रत्यया अवध्यादि-प्रत्यक्षरूपा दिक्त्रये न सन्त्येव । भत्रमत्यावधिपक्षे तु नारकज्योतिष्फास्तिर्यगवधयः, भवनपतिव्यन्तरा ऊर्वावधयः, वैमानिका अधोऽवधयः सन्ति । एकेन्द्रियविकलेन्द्रियाणां त्ववधिनास्त्येवेति ॥०३९॥ पूर्वोक्तानि च गत्यादिपदानि बसानामेव संभवन्तीति सम्बन्धेन त्रसान् निरूपयन् तद्विपरीतान् स्थावरान् निरूपयति मूलम्-तिविहा तसा पण्णत्ता, तं जहा-तेउकाइया, वाउ. काइया, उरालातसा पाणा । तिविहा थावरा पण्णत्ता, तं जहा -पुढविकाइया, आउकाइया, वणस्लइकाइया ॥ सू० ४० ॥ इसका उत्तर ऐसा है कि तिर्यक पंचेन्द्रिय और मनुष्य इनको छोड़कर २२ बावीस दण्डक जीव विशेषों का नारक और देवों में उत्पाद का अभाव है इसलिये उर्ध्व और अधोरूप दो दिशा की विवक्षा से वहां गति आगति का अभाव है तथा दर्शन, ज्ञान, जीवाभिगम, अजीवाभिगम, गुणप्रत्यय अवधिआदि प्रत्यक्षरूप अभिगम ये सब तीनदिशामें होते ही नहीं हैं भवप्रत्ययावधिपक्ष में तो नारक और ज्योतिष्क तिर्य गवधिवाले होते हैं भवनपति और व्यन्तर उर्व अवधिवाले होते हैं तथा वैमानिक अधोवधिवाले होते हैं एकेन्द्रिय और विकलेन्द्रियों में अवधिज्ञान होता ही नहीं है । सू०३९ ॥ કેમ સંભવ નથી? તે તેને ઉત્તર એ છે કે પંચેન્દ્રિય તિર્યંચ અને મનુષ્ય સિવાયના બાવીશ દંડકના જીવવિશેષને નારકે અને જેમાં ઉત્પાદ સંભવી શકતે નથી, તેથી ઉર્વ અને અધે, આ બે દિશાઓની અપેક્ષાએ તે જીવોમાં गति, सागतिना मसाव छ. तथा शन, ज्ञान, निगम, २मालिगम, ગુણપ્રત્યય અવધિ આદિ પ્રત્યક્ષરૂપ અભિગમને સદૂભાવ એ ત્રણે દિશાઓમાં હેતે જ નથી. ભવપ્રત્યયા અવધિની અપેક્ષાએ વિચાર કરવામાં આવે તે નારક અને તિષ્ક તિર્યગવધિવાળાં હોય છે, ભવનપતિ અને વ્યન્તર ઉર્વ અવધિવાળા હોય છે અને વિમાનિક અધે અવધિવાળા હોય છે. એકેન્દ્રિય અને વિકલેન્દ્રિમાં અવધિજ્ઞાન હતું જ નથી. એ સૂ, ૩૯ છે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy