SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५८० स्थानाशय पूर्वमवगाहना निरूपिता, सा च प्रज्ञप्तिषु भवतीति प्रज्ञप्तिस्थानकचतुष्टयं निरूपयितुमाह मूलम्-चत्तारि पण्णत्तीओ अंगबाहिरियाओ पण्णत्ताओ, तं जहा-चंदपण्णत्ती १, सूरपण्णत्ती २, जंबुद्दीवपण्णत्ती ३, दीवसागरपण्णत्ती ४॥ सू० ३८॥ छाया-चतस्त्रः प्रज्ञप्तयोऽङ्गवाह्याः प्रज्ञप्ताः, तद्यथा -चन्द्रप्रज्ञप्तिः १, सूर प्रज्ञप्तिः २, जम्बूद्वीपप्रज्ञप्तिः ३, द्वीपमागरप्रज्ञप्तिः ४ ॥ सू० ३८ ॥ टीका-" चत्तारि पण्णत्तिओ" इत्यादि-अङ्गवाह्याः-अङ्गानि-आचाराशादीनि, तेभ्यो वहिर्भवा वाह्या:-अङ्गवाह्याः-आचाराङ्गादि पृथग्भूताः, प्रज्ञप्तयःप्रज्ञाप्यन्ते-प्रकर्षण वोध्यन्तेऽर्था यत्रेति प्रज्ञप्तयः, यद्वा ज्ञप्ति:-अर्थानां वोधः, प्रकृष्टा ज्ञप्तिर्यत्र ताः प्रज्ञप्तयः, ताश्चतस्रा चतुःसंख्यकाः प्रज्ञप्ताः, तद्यथा-चन्द्रप्र. ज्ञप्तिः-कालिकश्रुतरूपा १, 'सरप्रज्ञप्तिः, तथा जम्बूद्वीपप्रज्ञप्तिः' इमे तृतीया निरूपित यह अवगाहनाप्रज्ञप्तियों में होती है। इसलीये अवसूत्रकार चार प्रज्ञप्तियोंका निरूपण करते हैं । " चत्तारि पण्णत्तीओ" इत्यादि । सूत्रार्थ-चार प्रज्ञप्तियां अङ्गबाय कही गईहैं, जैसे-चन्द्र प्रज्ञप्ति १, सूर प्रज्ञप्ति २, जम्बूद्वीप प्रज्ञप्ति ३ और द्वीपसागर प्रज्ञप्ति ४ ।। टीकार्थ-अङ्गाबाह्यका तात्पर्य है जो-आचाराङ्गादिसे बाहिरहो-वे, ये प्रज्ञप्तियां आचाराङ्गादि पृथग्भूत कही गई हैं। प्रकर्ष रूपसे अर्थ-पदार्थ जहां जाने जाते हैं, वे प्रज्ञप्तियां है । अथवा-प्रकृष्ट रूप से अर्थों का बोध जहांपरसे हो जाताहै वह प्रज्ञप्ति है, ऐसी प्रज्ञप्तियां चार जो कही गई हैं उनमें से चन्द्रप्रज्ञप्ति कालिक श्रुतरूप है १ तथा-सूर प्रज्ञप्ति प्रकीर्ण रूप है । जम्बूद्वीपप्रज्ञप्ति આ અવગાહનાનું પ્રજ્ઞપ્તિમાં નિરૂપણ કરવામાં આવ્યું છે. તેથી હવે सूत्रा२ या२ प्रज्ञप्तिमार्नु नि३५ ४रे छ. " चत्तारि पण्णत्तीओ" त्याह સૂત્રાર્થ-આ ચાર પ્રજ્ઞપ્તિયોને અંગબાહ્ય કહી છે જેમકે (૧) ચન્દ્ર પ્રજ્ઞપ્તિ, (२) सू२ प्रशसि, (3) 'भूद्री५५जति मने (४) दी५सा२प्रज्ञप्ति.. ટીકા–“અંગબાહ્ય” આ પદને ભાવાર્થ નીચે પ્રમાણે છે–આચારાંગ આદિ અંગોમાં જેમને સમાવેશ થતો નથી એવી પ્રજ્ઞપ્તિઓને અંગબાહા પ્રજ્ઞપ્તિએ કહી છે, ચન્દ્ર પ્રજ્ઞપ્તિ આદિ ચારને આચારાંગાદિથી પૃથફભૂત કહી છે. અથવા અર્થ–પદાર્થને બોધ જ્યાંથી પ્રકર્ષ રૂપે થાય છે, તેનું નામ પ્રજ્ઞપ્તિ છે. અહીં જે ચાર પ્રજ્ઞપ્તિ કહી છે તેમાંથી ચન્દ્રપ્રજ્ઞપ્તિ કાલિકકૃત રૂપ છે, તથા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy