SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ स्थान १, यमः २, वैश्रवणः ३, वरुणः ४ | धरणस्य - कालपाल: १, कोलपाल: २, शैलपालः ३, शङ्खपालः ४। एवं भूतानन्दस्य चत्वारः - कालपाल: १, कोलपालः २, शङ्खपाल ः ३, शैलपाल: ४। वेणुदेवस्य - चित्रः १, विचित्रः २ चित्रपक्षः ३, विचित्रपक्ष : ४ । वेणुदाले : - चित्रः १, विचित्रः २, विचित्रपक्षः ३, चित्रपक्षः । ४ हरिकान्तस्य–प्रभः १, सुप्रभः २, प्रकान्तः ३, सुप्रभकान्तः ४| हरिसहस्य - प्रभः १, सुप्रभः २, सुप्रभकान्तः ३, प्रभकान्तः ४। अग्निशिखस्य तेजाः १, तेजः शिखः २, तेजःकान्तः ३, तेजःप्रभ ४| अग्निमाणवस्य - तेजः : १, तेजः शिखः लोकपाल होते हैं, जैसे- १ सोम, २ यम, ३ वरुण और ४ वैन - ar | इसी प्रकार बलिके भी साम-यम- वरुण और वैश्रवण ये चार लोकपाल कहे गये हैं-धरणके लोकपालोमें कालपाल १, कोलपाल २, शैलपाल ३, और शङ्खपाल ४, ये चार कहे गये हैं । इसी तरह भूतानन्दके चार लोकपाल कहे गये है, जैसे - कालपाल - १ कोलपाल - २ शैलपाल- ३ और शङ्खपाल - ४ । वेणुदेवके चित्र - १ विचित्र २ चित्रपक्ष - ३ और विचित्रपक्ष - ४ ये चार लोकपाल कहे गये हैं । वेणुदालिके चित्र - १ विचित्र २ विचित्रपक्ष -३ और चित्रपक्ष - ४ ये चार लोकपाल कहे गये हैं । हरिकान्तके प्रभ- १ सुप्रभ-२ प्रभकान्त-३ और सुप्रभकान्त४ ये चार लोकपाल कहे गये हैं । हरिसह के प्रभ- १ सुप्रभ-२ सुप्रभकान्त - ३ और प्रभकान्त ४ ये चार लोकपाल कहे गये हैं । 8 એ જ પ્રમાણે બલિના પણ સેમ, યમ, વરુણુ અને વૈશ્રવણ નામના ચાર લેાકપાલ કહ્યા છે. ધરણના ચાર લેાકપાલેાનાં નામ નીચે પ્રમાણે છે असयास, (२) असपास, (3) शैसपास अने (४) शमयास. मे ४ प्रभा ભૂતાનન્દના પણ ચાર લેાકપાલ કહ્યા છે. તેમનાં નામ નીચે પ્રમાણે છે-(१) असपास, (२) असपास, (3) शैझपास मने शास. વેણુદેવના ચિત્ર, વિચિત્ર, ચિત્રપક્ષ અને વિચિત્રપક્ષ નામના ચાર લેકथाले। उह्या छे. वेसुद्धा सिउना (१) चित्र, (२) विचित्र, (3) विचित्रपक्ष, भने (४) ચિત્રપક્ષ, એ નામના ચાર લાકપાલા કહ્યા છે. हरिान्तना यार सोम्यादोनां नाम मा प्रभा छे--(१) अझ, (२) सुप्रल, (૩) પ્રભકાન્ત અને (૪) સુપ્રભકાન્ત હૅરિસિંહના ચાર લેાકપાલાનાં નામ નીચે मसानु छे-(१) शुभ, (२) सुयम, (3) सुप्रलान्त, मने (४) अभान्त
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy