SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ स्थानागसूत्रे सूत्रैः सहसंकलनया । द्वादशसूत्राणि भवन्ति ।" 'चिद्वित्ता' इति स्थित्वाऊर्ध्वस्थानेन, सुमना दुर्मना अनुभयात्मकश्च भवन्ति । एवं ' चिट्ठामीति, चिटि. स्सामी ति ३ ( ) 'अचिद्वित्ता' इहापि कालतः सूत्रत्रयमिति सर्वसंकलनयाsटादशमूत्राणि भवन्ति । एवं सर्वत्र विज्ञेयम् । नवरं-निपद्य-उपविश्य ३, नो चैवेति-अनिपद्य-अनुपविश्य ३। हत्वा-विनाश्य कश्चित् ३, अहत्वा-अविनाश्य ३, छित्त्वा-द्विधा कृत्वा ३, अच्छिच्चा-न छित्वेत्यर्थः ३, 'वुइत्ता' इतिउक्त्वा-भणित्वा पदवाक्यादिकम् ३, ' अवुइत्ता' इति-अनुक्त्वा ३, भापित्वासंभाष्य कञ्चन संभाषणयोग्यम् ३, ‘नो चैव' इति-अभापित्वा-असंभाष्यकञ्चन ३, दत्त्वा ३, अदत्त्वा ३, भुक्त्वा ३, अभुक्त्वा ३, लब्ध्वा ३, अलब्ध्वा ३, पीत्वा ३, नो चैवेतिअपीत्वा ३, सुप्त्वा ३ असुप्त्वा ३, युद्ध्वा ३, अयुहोता है, कोई दुर्मना होता है और कोई जीव मध्यस्थ रहता है। इस प्रकार के ये सुमना दुर्मनादि होने के विषय में कालत्रय को लेकर कहे गये तीन सूत्र पूर्वोक्त सूत्रों के साथ मिलाने से १३ सूत्र हो जाते हैं। इसी प्रकार से कोई मनुष्य खडा रह कर सुमना होता है, कोई मनुष्य दर्मना होता है और कोई मनुष्य मध्यस्थ रहता है। इसी तरह से सुमना दुर्भना और मध्यस्थ होने के विकल्प 'चिहामि, चिहिस्सामि" यहां पर भी होते हैं। इस तरह से यहां तक १८ सूत्र हो जाते है। इसी प्रकार ले सर्वत्र जानना चाहिये अर्थात् निषद्य, अनिषद्य, हत्या, अहत्वा, छित्त्वा, अच्छित्वा, उक्त्वा, अनुक्त्वा, भाषित्वा, अभाषित्वा, दत्वा, अदत्वा, भुक्त्वा, अभुक्त्वा, लब्ध्घा, अलब्ध्वा, पीत्वा, अपीत्वा, सुप्त्वा, अस्लुप्त्वा, युवा, अयुद्ध्वा, जित्वा, अजित्वा, पराजित्य, છે, કેઈક જીવ દુર્મના થાય છે અને કેઈક જીવ મધ્યસ્થભાવમાં જ રહે છે. આ રીતે સુમન દુર્મના આદિ થવા વિષેના ત્રણે કાળવિષયક ત્રણ સૂત્રને પૂર્વોક્ત સૂત્રમાં ઉમેરવાથી ૧૨ સૂત્રનું કથન પૂરું થાય છે. એ જ પ્રમાણે કે મનુષ્ય ઊભું રહીને સુમના થાય છે, કેઈ મનુષ્ય ઊભો રહીને કર્મના થાય છે અને કઈ મનુષ્ય ઊભો રહીને સુમના કે દુર્મના થવાને બદલે મધ્યસ્થ ભાવમાં જ રહે છે. એ જ પ્રમાણે સુમના, દુર્મના અને મધ્યસ્થ ભાવसात थवाना वि “ चिट्ठामि चिहिस्सामि" मही य थाय छे. माशते ૧૮ સૂત્રોનું કથન પૂરૂ થાય છે એ જ પ્રમાણે બધાં ક્રિયાપદે સાથે પણ सभा. मेट निषद्य अनिषद्य, हत्वा अहवा, छित्वा, अच्छित्वा, उक्त्वा, अनुक्त्त्वा, भाषित्वा, अभाषित्वा, दत्वा, अदत्वा, मुक्बा, अभुक्त्वा, लब्ध्वा, अलब्ध्वा पीत्वा, अपीत्वा, सुप्त्वा, असुप्त्वा, युवा, अयुवा, जित्वा, अजित्वा,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy