SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ० १ सू०९ ध्यानस्वरूपनिरूपणम् ४५७ "एस अणाई जीवो संसारो सागरोव्व दुत्तारो। नारयतिरियनरामरभवेसु परीहिंडए जीवो।१।" इति, छाया-" एप जीवोऽनादिः सागर इव संसारो दुरुत्तारः। नारक-तिर्यग-नरा-ऽमरभवेषु परिहिण्डते जीवः ।१।" इति, इति शुक्लध्यानस्य प्रथमाऽनुपेक्षा। १ ॥ "विप्परिणामाणुप्पेहा" इति-परिणमनं -परिणामः = अवस्थाऽन्तरमाप्तिः, वि-विविधा अनेकप्रकारः परिणामो विपरिणामः, तस्यानुप्रेक्षा भावना विपरित णामानुप्रेक्षा पदार्थानां प्रतिक्षणविविधपरिणामाऽनुचिन्तनमित्यर्थः । यथा" सचट्ठाणाई असासयाई इह चेव देवलोगे य।। सुरअसुरनराईणं रिद्धिविसेसा मुहाइ च ।१।” इति, छाया-" सर्वस्थानानि अशाश्वतानि इह चैव देवलोके च । सुरासुरनरादीनाम् ऋद्धिविशेषाः सुखानि च । १ । इति इति द्वितीयाऽनुप्रेक्षा । २॥ त्तिता की जो अनुप्रेक्षा है वह अनन्तवृत्तितानुप्रेक्षा है । इसका तात्पर्य ऐसा है कि-जीव के भवभ्रमण का बार बार विचार करना यही अनन्तवृत्तिता, या-अनन्तवर्तिता अनुप्रेक्षा है । यथा-एस अणाई जीवो" इत्यादि यह जीव अनादि है और यह संसार दुस्तर सागर जैसा है यह जीव अनादिकाल से नारक तिर्यक-मनुष्य और देवगतियों में चक्कर लगाता है ऐसा विचार ही अनन्तवृत्तितानुप्रेक्षा है। ___ "विप्परिणामाणुप्पेहा" अवस्थान्तर प्राप्ति का नाम परिणाम है अनेक प्रकारके जो परिणामहैं वे विपरिणामहैं इन विपरिणामोंके पदार्थों की विविध अवस्थाओं का जो कि प्रतिक्षण उनमें हो रही है बार बार विचार करना यह विपरिणामाऽनुप्रेक्षा है। जैसे-"सवठाणाई" इत्यादि વિચાર કર્યા કર એ જ અનંતવૃત્તિતા અથવા અનવર્તિતા અનુપ્રેક્ષા છે. म "एस अणाई जीवो" याहि-मा मनाहि छे, मन मा संसार દુસ્તર સાગર જેવું છે. આ જીવ અનાદિકાળથી નારક, તિયચ, મનુષ્ય અને દેવગતિમાં ભ્રમણ કર્યા કરે છે, આ પ્રકારના વિચારને જ અનંતવૃત્તિતા અનુ. પ્રેક્ષા કહે છે. આ પ્રમાણે અનુપ્રેક્ષાના પહેલા ભેદનું કથન કરીને હવે બીજા सेतुं नि३५ ४२पामा मात्र छ-" विपरिणामाणुप्पेहा" विपरियामानुप्रेक्षा અવસ્થાન્તર પ્રાપ્તિનું નામ પરિણામ છે. અનેક પ્રકારનાં જે પરિણામ છે તેમનું નામ વિપરિણામ છે આ વિપરિણામોની અપેક્ષાએ પદાર્થોની વિવિધ અવસ્થાએાન-(કે જે પ્રતિક્ષણ તે પદાર્થોમાં થઈ રહી હોય છે) વિચાર કરવો तेनुं नाम “विपरियामा अनुप्रेक्षा छ, रेभ. “ सव्वदाणाइ" त्याल स ५८
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy