SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सुंघाटीका स्था० ३ उ.२ सू. ३७ पुरुषप्रकारनिरूपणम् निश्शीलस्य गर्हिताः, प्रशस्ताः पुनः शीलवतः ॥ ५ ॥" एवमेककस्मिन् त्रयस्तु त्रयस्तु आलापका भणितव्याः। शब्द श्रुत्वा नामैकः सुमना भवति ३॥ एवं श्रृणोमीति ३, श्रोष्यामीति ३। एवं अश्रुत्वा नामेकः सुमना भवति । न श्रृणोमीति ३, न श्रोष्यामीति ३। एवं रूपाणि, गन्धाः, रसाः, स्पर्शाः । एकैकस्मिन् पट् पट आलापका भणितव्याः । एवं सप्तविंशतिः शतमेकं (१२७) चालापका भवन्ति ।। त्रीणि स्थानानि निश्शीलस्य निर्वतस्य निर्गुणस्य निमर्यादस्य निष्प्रत्या ख्यानपौपधोपवासस्य गर्हितानि भवन्ति, तद्यथा-अयं लोको गर्हितो भवति, उप. पातो गर्हितो भवति, आयातिगेंहिता भवति । त्रीणि स्थानानि सशीलस्य सवतस्य सगुणस्य समर्यादस्य सपत्याख्यानपौषधोपवासस्य प्रशस्तानि भवन्ति, तद्यथा-अयं लोकः प्रशस्तो भवति, उपपातः प्रशस्तो भवति, आयातिः प्रशस्ता भवति।।मु०३७॥ ___टीका-'तओ पुरिसजाया' इत्यादि । पुरुषजातानि-पुरुषप्रकाराः, त्रोणि भवन्ति, तान्येवाह-'सुमणे' इत्यादि, सु-सुष्टु शोभनं मनः-चित्तं यस्यासौ सुमनाः-हर्पवान् , रक्त इत्यर्थः । एवं दुर्मनाः-दु:-दुष्टमशोभनं मनश्चित्तं यस्यासौ तथा, द्विष्ट इत्यर्थः । नोमुमना नोदुर्मनाः-मध्यस्थः, सामायिक__स्थविर पुरुष ही होते हैं इसलिये अब सूत्रकार पुरुष के भेदों का १२७ सूत्रों द्वारा कथन करते हैं-'तओ पुरिसजाया पण्णत्ता' इत्यादि टीकार्थ-पुरुषके तीनप्रकार कहे गयेहैं-१ सुमन, २दुमैन और ३ नोसुमन नोदुर्भन जिसका मन चित्त शोभन होता है ऐसा वह हर्षवाला पुरुष सुमना कहा गया है तथा जिसका मन अशोभन-दुष्ट होता है ऐसा दुष्ट पुरुष दुर्मना कहा गया है तथा जो न सुमना है और न दुर्मना है, किन्तु मध्यस्थ भाववाला है वह नोसुमना नोदुमना पुरुष है १, इस तरह से इस प्रथम सूत्र में ये पुरुष प्रकार सामान्यरूप से कहे गये हैं। પુરુષે જ સ્થવિર હોય છે, તેથી હવે સૂત્રકાર પુરુષના ભેદનું ૧૨૭ सूत्री द्वारा नि३५ ४२ छ-" तओ पुरिसजाया पण्णत्ता" त्याहि साथ-पुरुषना त्रय ४२ ४ा छे-(१) सुमन, (२) भन मन (3) ना. સુમન નેમન. જેનુ મન (ચિત્ત) શેભાન હોય છે એવા તે હર્ષવાળા, પુરુષને સુમના પુરુષ કહે છે. જેનું ચિત્ત અશોભન (દુષ્ટ) હોય છે, એવા દુષ્ટ પુરુષને દુમના પુરુષ કહે છે. જે સુમના પણ નથી અને દુર્મના પણું નથી, પરંતુ મધ્યસ્થ ભાવવાળે છે તેને નેસુમના નેદુર્મના પુરુષ' કહે છે આ રીતે આ પહેલા સૂત્રમાં સામાન્યરૂપે આ પુરુષ પ્રકારનું કથન થયું છે,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy