SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ सुंबा ठीका स्था० ४ उ० १ सू० २ वृक्षदष्टान्तेन पुरुषादिनिरूपणम् ૮૯ तानि मनःप्रभृतीनां धर्माणामसंज्ञिनि वृक्षेऽसम्भवादिति संकलनया त्रयोदश सूत्राणि १३ । प्रागपि त्रयोदशेति योजयित्वा २६ पविंशतिः सूत्राणि भवन्ति । तत्र ऋजुवादिघटितत्रयोदशसूत्री यथा अथ ऋजुत्रक्रघटितदृष्टान्त भूत वृक्षसूत्रम् - १ चत्वारो वृक्षाः प्रज्ञप्ताः, तद्यथा - ऋजुर्नामैक ऋजुः १, ऋजुनर्मिको वक्रः २, वक्रो नामको ऋजुः ३, वक्रो नामैको वक्रः ४ | ॥१॥ इति अथ ऋजुवघटितदान्तिक पुरुषजातसूत्रम् -२ एवमेव चत्वारि पुरुषजातानि मज्ञप्तानि तद्यथा-ऋजुन कि ऋजुः १, ऋजु नको चक्रः २, को नामै ऋजुः ३, वक्रो नामैको वक्रः ४, २ घटितदान्तिक पुरुषजातसूत्रम् । २ । इति ऋजु सम्बन्धी बनाया गया है। उन्नत उन्नत परिणत - १ उन्नत प्रणत परिणत २ प्रणत उन्नत परिणत - ३ और प्रणत प्रगत परिणत - ४ ये चार भंग उन्नत प्रणत के साथ परिणत को योजित कर तृतीय वृक्ष सम्बन्धी हैं। यह सूत्र है, और इसी सूत्र को दृष्टान्त में योजित करके चतुर्थ सूत्र बनाया गया है" उन्नत उन्नत १ उन्नत प्रणतरूप - २ प्रणत उन्नतरूप - ३ और-: र-प्रणत प्रणतरूप ४ ये चार भंग रूप को लेकर वृक्ष सम्बन्धी बनाये गये हैं, यह पांचवां सूत्र है, और इसी सूत्र को दाष्टन्तिक में योजित करके छट्ठां ६ सूत्र बनाया गया है इस तरह से यहां तक तो दृष्टान्त दान्तिक सम्बन्धी ६ सूत्र बनाये गये हैं । परन्तु इनके साथ उन्नत અને એ જ પ્રમાણે દાન્તિક પુરુષની સાથે ઉન્નત–ઉન્નત, આદિ ચાર ભાંગાને ચૈાજિત કરીને પુરુષ વિષયક મીજી સૂત્ર મનાવ્યુ છે. (૧) ઉન્નત ઉન્નત પરિણત (2) ઉન્નતપ્રદ્યુતપરિણત, (3) પ્રણતઉન્નતપરિણત भने (४) आयुत પ્રભુત પરિણત, આ ચાર ભાંગા ઉન્નત-પ્રણતની સાથે પણિતને ચેાજિત કરીને વૃક્ષને અનુલક્ષીને કહ્યા છે. આ રીતે વૃક્ષ વિષયક ત્રીજી સૂત્ર અનાવ્યું છે, અને આ સૂત્રને દૃષ્ટાન્તમાં ( દાન્તિક પુરુષમાં) ચેાજિત કરીને પુરુષ વિષયક ચાક્ષુ' સૂત્ર ખનાવ્યુ છે, પાંચમું સૂત્ર આ પ્રમાણે जनाव्यु छे-(१) उन्नत उन्नत३य, (२) उन्नत अणुत३य, ( 3 ) अयुत उन्नत ३५ अने (४) अणुत प्रयुत३ मा यार लांगा संस्थान ( आर ) नी थे. ક્ષાએ વૃક્ષને અનુલક્ષીને કહ્યા છે. આ ચારે ભાંગાને કાર્ટાન્તિક પુરુષને અનુલક્ષીને ચેાજિત કરવાથી છઠ્ઠું સૂત્ર બન્યું છે,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy