SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था० ३ उ० ४ सू० ६६ सामान्यपृथिवीदेशनिरूपणम् २२१ रनद्यः प्राप्ताः, तद्यथा-तप्तजला, महाजला, उन्मत्तजला १२ । जम्बूमंदरपश्चिमायां शीतोदाया महानद्या दक्षिणस्यां तिस्रोऽन्तरनधः प्रज्ञप्ताः, तद्यथा-क्षीरोदा, शीतस्रोताः, अन्तर्वाहिनी १३ । जम्बूमन्दरपश्चिमायां शीतोदाया महानद्या उत्तरस्यां तिस्रोऽन्तरनद्यः प्रज्ञप्ताः, तद्यथा-रुक्मिमालिनी, फेनमालिनी, गम्भीरमा लिनी १४ । एवं धातकीपण्डे द्वीपे पूर्वाऽपि अर्मभूमीरावेष्टय यावत् - अन्तरनद्य इति निरवशेष भणितव्यं १४ । यावत् - पुष्करवरद्वीपार्द्धपश्चिमाः तथैव निरवशेष भणितव्यम् १४ (४२) " ॥ सू० ६५ ।। टीका-'जम्बूद्दीवे' इत्यादि । सुगमम् ॥म०६५॥ पूर्व मनुष्यक्षेत्रलक्षणक्षितिखण्डमरूपणा मोक्ता, साम्प्रतं भङ्गयन्तरेण सामान्यपृथिवीदेशप्ररूपणामाह मूलम्-तीहि ठाणेहिं देने पुढवीए चलेज्जा, तं जहा-अहे णं इमीसे रयणप्रभाए पुढवीए उराला पोग्गला णिवएज्जा, में तीन अन्तर महानदियां कही गई हैं-उनके नाम इस प्रकार से हैंतप्तजला, मत्तजला, और उन्तलजला १२ । जम्बूद्वीप नाम के द्वीप में मन्दरपर्वत की पश्चिम दिशा में स्थित शीतोदा लहानदी की दक्षिण दिशा में तीन अन्तर महानदियां हैं उनके नाम इस प्रकार से हैं-क्षीरोदा, शीतस्रोता और अन्तरवाहिनी १३। जम्बूदीप नामके द्वीप में मन्दरपपत की पश्चिमदिशा में स्थित शीतोदा महानदी की उत्तरदिशा में तीन अन्तर महानदियां हैं-उनके नाम इस प्रकार से हैं-रुक्मिमालिनी, फेनमालिनी और गंभीरमालिनी १४ । इसी प्रकार का कथन पूर्वाध धातकीखण्डद्वीप में भी अकर्मभूमि से लेकर थावत् अन्तरनदियों तक का सम्पूर्णरूप से कहना चाहिये यावत् पुष्कर वरद्वीप के पश्चिमाध में भी इसी तरह का सम्पूर्ण कथन कर लेना चाहिये १४-(४२) ॥०६५॥ પ્રમાણે છે-તમજલા, મહાજતા અને ઉન્મત્ત જલા. ૧૨ જંબુદ્વિપ નામના દ્વીપમાં મન્દર પર્વતની પશ્ચિમ દિશામાં આવેલી સીતાદા મહાનદીની દક્ષિણ દિશામાં ત્રણ અન્તર મહાનદીઓ છે. તેમના નામ આ પ્રમાણે છે-ક્ષીરદા, શીતસ્રોતા અને અન્તરવાહિની. ! ૧૩ જમ્બુદ્વીપ નામના દ્વીપમાં મન્દર પર્વતની પશ્ચિમ દિશામાં આવેલી શીતાદા મહાનદીની ઉત્તર દિશામાં ત્રણ મહાનદીઓ છે, તેમના નામ આ પ્રમાણે છે-રુકિમમાલિની ફેનમાલિની અને ગંભીરમાલિની આ પ્રકારનું જ અકર્મભૂમિઓથી લઈને અત્તરનદીઓ સુધીનુ સમસ્ત કથન પૂર્વાર્ધ ધાતકીખંડ દ્વિીપમાં પણ સમજવું. પુષ્કરવાર દ્વીપાર્ધના પશ્ચિમાઈ પર્યન્તના દ્વિીપમાં પણ આ પ્રકારનું જ કથન સમજી લેવું. ૩૧૪ ૪રા સૂપ,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy