SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे. १६० टीका - तिविहे ' इत्याचेकादशापि सूत्राणि सुगमानि, नवरं दर्शनंदर्शनमोहनीयं तथाविधदर्शन हेतुत्वात् तत् सम्यङ् मिथ्या - मिश्रभेदात् त्रिवि धम् १ | रुचिः- तत्वानां श्रद्धानम्, साऽपि दर्शनत्रयसंपाद्या पूर्वोक्तभेदात् त्रिविधा २। प्रयोगः - मनःप्रभृतिव्यापारः औषधादि व्यापारो वा । स त्रिविधः - सम्यङ् मिथ्यामिश्ररूपः - उचितानुचित तदुभयात्मको वेति ३। व्यवसाय:- वस्तुनिर्णयः, पुरुषार्थ सिद्धयर्यमनुष्ठानं वा । सच धार्मिका धार्मिकतदुभयभेदात् त्रिविधः । त्रिविधोऽयं व्यवसायः संयताऽसंयत देश विरतानां क्रमेण भवति । यद्वा-धार्मिको व्यवसायः संयमरूपः, अधार्मिकोऽसंयमरूपः, धार्मिकाधार्मिको- देशसं यमलक्षण इति | व्यवसाय:- निश्रयः, स त्रिविधस्तथाहि - प्रत्यक्षः - अवधि - मनः पर्यव - ज्ञान, दर्शन और चारित्र, अर्थयोनि तीन प्रकार की कही गई है— जैसे - साम, दण्ड और भेद । टीकार्थ - यहां दर्शन शब्द से दर्शनमोहनीयका तथाविध दर्शनका हेतु होने से ग्रहण हुआ है यह दर्शनमोहनीय कर्म सम्यक् प्रकृति मिथ्यात्व प्रकृति और मिश्रप्रकृति के भेद से तीन प्रकारका है, तत्त्वों को श्रद्धान करना इसका नाम रुचि है - यह रुचि भी दर्शनत्रयसंपाद्य होती है इस लिये पूर्वोक्त भेद से तीन प्रकार की है । मनः आदि के व्यापारका नाम प्रयोग है । अथवा औषधादि व्यापार का नाम प्रयोग है । यह प्रयोग भी सम्यक्, मिथ्या और मिश्रप्रयोग के भेद से तीन प्रकारका कहा गया है । अथवा- - उचित, अनुचित और उचितातुचित के भेद से भी... प्रयोग तीन प्रकार का कहा गया है, वस्तुके निर्णय का नाम व्यवसाय है । अथवा - पुरुषार्थ सिद्धिके निमित्त किया गया अनुष्ठान का नाम भुल्भ त्रयु अार ४ह्या छे - ( १ ) ज्ञान, (२) दर्शन भने ( 3 ) यास्त्रि, अर्थयोनि त्रयु प्रहारनी उही छे - (१) साम, (२) :'उ मने (3) लेह. ટીકા –અહીં દર્શન શબ્દથી દશ નમેાહનીય ગ્રહણ કરવામાં આવ્યું છે, કારણ કે તે તથાવિધ દર્શનના હેતુ ( કારણ ) રૂપ હાય છે આ દશ નમેાહનીય કમના નીચે પ્રમાણે ત્રણ પ્રકાર છે-સમ્યક્ પ્રકૃતિ, મિથ્યાત્વ પ્રકૃતિ અને મિશ્ર પ્રકૃતિ. તત્ત્વા પ્રત્યે શ્રદ્ધા રાખવી તેનું નામ રુચિ છે. તે રુચિ પણ હનત્રયસ પાદ્ય હોય છે, તેથી તેના પણ પૂર્વોક્ત ત્રણ ભેદ જ પડે છે. મન આદિના વ્યાપારનુ ( પ્રવૃત્તિનું) નામ પ્રયાગ છે, અથવા ઔષધાદ્ધિ વ્યાપારનું નામ પ્રયાગ છે. આ પ્રયેાગ પણ સમ્યક્રૂ, મિથ્યા અને મિશ્ર પ્રયેાગના ભેદ્રથી ત્રણ પ્રકારને કહ્યો છે અથવા ઉચિત, અનુચિત, અને ઉચિતાનુચિતના ભેદથી પણ પ્રયેાગ ત્રણ પ્રકારના કહ્યો છે. વસ્તુના નિષ્ણુયનું નામ વ્યવસાય છે, !
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy