SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ - १३८ स्थामाङ्गयो मायः पूर्वपुण्येन शारीरमानसकौटुम्बिकादिसुखानुभवसद्भावात् , देवादि मोक्ष. पर्यन्तसुखप्राप्तिकारणत्वाच ॥३॥ ' तो दुग्गया' इत्यादि, सूत्रद्वयं स्पष्टं, नवरंदुर्गताः दुःस्थाः ॥४॥ सुगताः-सुस्था इति ॥५॥ सू०५४ ॥ :, सिद्धादिसुगताश्च तपस्विनः सन्तो भवन्तीति तेषां कर्तव्य-परिहर्तव्यविशेपं निरूपयन् निग्रन्थानगाराचारप्ररूपणं सूत्रचतुर्दशकेनाह। मूलम्--चउत्थभत्तियस्त णं भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा--उस्सेइमे, संसेइमे, चाउलधोवणे१॥ छहभत्तियस्स णं भिक्खुस्स कप्पति तओ पाणगाइं पडिगाहित्तए, तं जहा-तिलोदए, तुसोदए, जवोदए२, अट्ठमभत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा--आयामए, सोवीरए, सुद्धवियडे ३ । तिविहे उवहडे पण्णत्ते, तं जहाफलिओवहडे, सुद्धोवहडे, संसट्टोवहडे ४ । तिविहे उग्गहिए, पण्णत्ते, तं जहा-जंच ओगिण्हइ जं च साहरइ जं च आसगंसि पक्खिवइ ५ । तिविहा ओमोयरिया पण्णत्ता, तं जहा-उवगरणामोयरिया, भत्तपाणोमोयरिया, भावोमोयरियाद। उवगरणोमोयरिया तिविहा पण्णत्ता, तं जहा-एगे वत्थे, एगे पाए, घियतोवहिसाइजणया ७ । तओ ठाणा णिग्गंथीणं वा अहियाए असुहाए अक्खमाए अणिस्सेयसाए अणाणुगामियत्ताए भवंति, तं जहां-कूयणया ककरणया अवज्झाणया ८। तओ ठाणा पभत्ता" इन दो सूत्रों का अर्थ स्पष्ट है. यहां सुगति से दुःखमय अवस्था जीव की जहां होती है ऐसे स्थान लिये गये हैं और सुगतसे सुखमय अवस्था जीवकी जहां होती है ऐसे स्थान लिये गये हैं।मु०५४॥ અર્થ સ્પષ્ટ છે. અહીં દુર્ગતિ પદ દ્વારા એવા સ્થાનની વાત કરવામાં આવી કે જ્યાં જીવની અવસ્થા દુઃખમય હોય છે, અને સુગતિથી એવાં સ્થાનોને ગ્રહણ કરવામાં આવ્યાં છે કે જ્યાં જીવની અવસ્થા સુખમય હોય છે કે સૂ. ૫૪
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy