SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ उ.३ सू०५३ देवविमाननिरूपणम् आवलियासु विमाणा, वट्टा तंसा तहेव चउरंसा । पुप्फावगिन्नया पुण, अणेगविहरूबस ठाणा ॥७॥ इति । छाया-सर्वेषु प्रस्तटेषु, मध्ये वृत्तमनन्तरे व्यत्रम् । एतदनन्तरं चतुरस्र पुनरपि वृत्त पुनस्व्यस्रम् ॥१॥ वृत्तं वृत्तस्योपरि, व्यस्त्रं व्यस्योपरि भवति । चतुरस्र चतुरस्रं, ऊर्ध्वं तु विमानश्रेयसः ॥२॥ वृत्तं च वलपकमिव, व्यसं श्रृङ्गाटकमिव विमानम् । चतुरस्रविमानमपि च, अक्षाटकस स्थित भणितम् ॥३॥ सर्वाणि वृत्तविमानानि, एकद्वाराणि भवन्ति विज्ञेयानि । त्रीणि च ( द्वाराणि ) व्यस्रविमाने, चत्वारिच भवन्ति चतुरस्र ॥४॥ प्राकारपरिक्षिप्तानि, वृत्तविमानानि भवन्ति सर्वाण्यपि । चतुरस्त्रविमानानां चतुर्दिशं वेदिका भवन्ति ॥५॥ यतो वृत्तविमानं, ततस्त्र्यस्रस्य वेदिका भवन्ति । प्राकारो बोद्धव्योऽवशेषेषु तु पार्थेषु ॥ ६ ॥ आवलिकासु विमानानि वृत्तानि व्यस्राणि तथैव चतुरस्राणि । पुष्पावकीर्णकानि पुनरनेकविधरूपसं स्थानानि ॥७॥१॥ अथ प्रतिष्ठानमुत्रमाह-'तिपइडिया' इत्यादि, सुगमं नवरं-त्रिपतिष्ठितानि-त्रिषु-घनोदधि-घनाता - ऽवकाशान्तररूपेषु प्रतिष्ठितानि-अवस्थितानि यानि तानि तथा । तान्येवाह-घनोदधिपतिष्ठितानि - घनोदध्युपरिस्थितानि, एतानि द्वयोराद्ययोर्देवलोकयोः सन्ति १। घनवातप्रतिष्ठितानि-धनवाताश्रयावस्थितानि, एतानि तृतीयचतुर्थपञ्चमदेवलोकेपु सन्ति । तदुपरि त्रिषु षष्ठसप्तमाष्टमदेवलोकेषु घनोदधिधनवातोभयस स्थितानि सन्ति, तानि त्वत्र त्रिस्थानका___“ति पइडिया' इत्यादि । ये विमान घनोदधि, धनवात और अवकाशान्तर इन तीनों पर अवस्थित हैं । इनमें घनोदधि के ऊपर स्थित ये विमान आदि दो देवलोकों में स्थित हैं। घनचात के आश्रय स्थित ये विमान तृतीय, चतुर्थ और पंचम देवलोक में हैं। छठे, सातवें, और आठवें देवलोकों में ये विमान घनोदधि और धन “ति पइट्रिया" त्या-त विभाना बनाधि, धनपात अन मा શાન્તર, આ ત્રણપર અવસ્થિત (રહેલાં) છે. શરૂઆતના દેવલોકના વિમાને ઘને દધિના ઉપર અવસ્થિત છે. ત્રીજા, ચોથા અને પાંચમાં દેવકનાં વિમાન નવાતને આધારે રહેલાં છે. છઠ્ઠા, સાતમા અને આઠમા દેવલોકના વિમાન
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy