________________
७२
स्थानाङ्गसूत्रे
पापं यद्यपि
" नाणंतरायदसगं १०, देसणं णव १९ मोहणीय छब्बीस ४५ ।
अस्सायं ४६ निरयाऊ ४७, नीयागोएण अडयाला ४८ ॥१॥ निरयदुर्ग २ तिरियदुगं २, जाइचउक्कं च ८ पंचसंघयणा १३ । संठाणा वि य पंच उ १८, वन्नाइ चउक्कमपसत्थं २२ ॥ २ ॥ उबघाय २३ कुविहयगई २४, थावर दसगेण होति चोत्तीसं ३४ ।
सव्वाओ मिलियाओ, वासीती पाच पगईओ ८२ ॥ ३॥" छाया-ज्ञानान्तरायदशकं १० दर्शनानि नव १९ मोहनीयानि पविंशतिः ४५।
असातं ४६ निरयायुः ४७ नीचगोत्रेण अष्टचत्वारिंशत् ४८ ॥ १ ॥ निरयद्विकं २ तिर्यग्द्विकं ४, जातिचतुष्कं च ८ पञ्चसंहनानि १३ ।
संस्थानान्यपि च पञ्च तु १८ वर्णादि चतुष्कमप्रशस्तम् २२ ॥ २ ॥ गाथाओं के अनुसार पाप यद्यपि ८२ प्रकार का होता है जैसे कि-नाणंतरायदसगं १०, दंसणं णव १९ मोहणीय छन्वीसं ४५। अस्सायं ४६ निरयाऊ ४७ नीयागोएण अडयाला ४८ ॥१॥
निरयदुगं २ तिरियदुर्ग २ जाइ चउक च ८ पंचसंघयणा १३॥ संठाणावि य पंचउ १८ वन्नाइ चउक्कमपसत्थं २२ ॥२॥ उवधाय २३ कुविहयगई २४ थावर दसगेण होति चोत्तीसं ३४॥ सव्वाओ मिलियाओ यासीती पावपगईओ ८२ ॥३॥
ज्ञानावरणीय की ५, अन्तराय की ५, दर्शनावरणीय की ९, मोह. नीय की २६, असातावेदनीय १, नरकायु १, नीचगोत्र १, निरयधिक नरकगति, नरकगत्यानुपूर्वी, तिर्यक् द्विक-तिर्यश्चगति, तिर्यञ्चगत्यानु. पूर्वी, जातिचतुष्क-एकेन्द्रियजाति, द्वीन्द्रियजाति तेइन्द्रियजाति और કે નીચેની ગાથાઓ દ્વારા પાપના ૮૨ પ્રકાર કહ્યા છે, પણ અશુભ સામાન્યની અપેક્ષાએ તેમાં એકત્ર કહ્યું છે.
पापना ८२ ६४॥२--नाणंतरायदसगं १०, दंसणणव १९, मोहणीय छव्वीसं४५, अस्साय ४६, निरयाऊ ४७, नीयागोएण अडयाला ४८ ॥ १ ॥ निरयदुर्ग २, तिरियदुग २, नाइचउकं च पंचसंघयणा १३, संठाणावि य पचउ १८, वन्नाइ च3कमपसत्यं २२ ॥ २ ॥ उवाय २३, कुविहगइ २४, थावर दसगेण हेांति चौत्तीस । सव्वाओ मिलियाओ बासीती पावपगईओ ॥ ३ ॥ माथा-साना भावार्थ
જ્ઞાનાવરણીયના પ, અંતરાયના ૫, દર્શનાવરણીયન ૯, મોહનીયના ૨૬, असातावहनीयन। १. न२४ायु 1, नायगोत्र १. निरयद्विक-२४गति मने न२४त्यानु५ २, तियद्विक तिर्थ याति, ति यत्यानुपूर्वी २, जतियतु એકેન્દ્રિય જાતિ, કીન્દ્રિય જાતિ, શ્રીન્દ્રિય જાતિ અને ચતુરિન્દ્રિય જાતિ,