________________
सुधा का स्था० १ १०१ सू० ११ पुण्यस्वरूपनिरूपणम्
सायं१ उच्चागोयं २ नरविरिदेवाउ५ नामएयाउ । मणुयदुगं ७ देवदुगं ९ पंचेंदियजाति १० तणुपणगं १५ ॥१॥ अंगोवंगतियं पि य १८ संघयणं वज्जरिसहनारायं १९ । पढमंचिय संठाणं२० वनाइ चउक्क सुपसत्थं २४ ॥ २ ॥ अगुरुलह२५ पराघायं २६ उस्सासं २७ आयवं च २८ उज्जोयं२९। सुपसत्था विहगगई३० तसाइदसगं च ४० णिम्माणं ४१ ।। ३ ।। .
तित्थयरेण सहिया वायाला पुण्णगईओ ॥ छाया-सातम् १ उच्चगोनं २ नरतियग्देवायुर्नाम ५ एतोस्तु ।
मनुजद्विकं ७ देवद्विकं ९ पञ्चेन्द्रियजातिः १० तनुपञ्चकम् १५॥१॥ कर्म का नाम पुण्य है यह पुण्य एक संख्यावाला है । यद्यपि पुण्यप्रकृतियां इन गाथाओं द्वारा ४२ कही गई हैं जैसे कि-सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नामएयाउ । मणुयदुर्ग ७ देवदुगं ९ पंचेंदिय जाति १० तणुपणगं १५ अंगोवंगतियं पि य १८ संघयणं वज्जरिमहनारायं १९ पढम चिय संठाणं २० वनाइ चउक सुपसत्थं २४ ॥ २॥
अगुरुलघु२५ पराधायं २६ उस्सासं २७ आयवं च २८ उज्जोयं २९ सुपसत्था विगगई ३० तसाइदसगं च ४०निम्माणं ४१-॥३॥ तित्थयरेणं सहिया बायाला पुण्णगईओ।।।
सातावेदनीय १ उच्चगोत्र २ नरायु ३ तिर्यगायु ४ देवायु ५ मनु जदिक ६ मनुष्यगति ७ मनुष्यगत्यानुपूर्वी-देवद्विक-देवगति ८ देवगत्यानुपूर्वी ९ पञ्चेन्द्रियजाति १० तनुपञ्चक-औदारिक शरीर ११ वैक्रिय છે. આ પુય એક સંથાવાળું છે. જો કે આ ગાથાઓ દ્વારા પુણ્ય પ્રવૃતિઓ ૪૨ કહી છે, છતાં પણ સામાન્યની અપેક્ષાએ તેને એક કહ્યું છે. તે પુણ્ય પ્રકૃતિઓ નીચે પ્રમાણે કહી છે–
सायं १, उच्चागोयं.२, नरतिरियदेवायु ५, नामएयाउ, मणुयदुगं ७, देवदुगं ९, पंचेंदियजाति १०, तणुपणगं १५, अंगोवंगतिय पि१८, सघयणं वज्जरिसहनाराय १९, पढम चिय सठाण २०, वन्नाइ चउक सुयसत्थं २४, अगुरुलघु २५, पराधाय २६, उस्साय २७, आयव च २८, उज्जोय २९, सुपसत्थाविहगगई ३०, तसाइ दसगच ४०, निम्माणं ४१, तित्थयरेणं सहिया पायाला पुण्णगईओ॥
(१) सातावहनीय, (२) न्यगात्र, (3) नरायु, (४) तियायु, (५) हवायु, (६) मने (७) मनुवि सेट ४ (८) भनुष्यत्यानुपूर्वी, (८मने) १६४-मेटले. (८) qula मने (6) देवयानुपूर्वी, (१०) पद्रिय ति थ.९