________________
सुधा टीका स्था० ३ ० १ सू० उद्देशकसमाप्ति :
६८९
नन्दी सूत्रे सूर्यप्रज्ञप्तिरुत्कालिकत्वेन प्रोक्ता, अत्र तु कालिकत्वेनेति तत्त्वं केवलिगम्यम् ।
इतिश्रीविश्वविख्यात - जगद्बल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकला पालापक- प्रविशुद्धगद्य पद्य नैकग्रन्थ निर्मापक - वादिमानमर्दक श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य पदभूपित - कोल्हापुरराजगुरु - बाळब्रह्मचारि जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री- घासीलालवतिविरचितायां स्थानागमुत्रस्य सुधाख्यायां व्याख्यायां तृतीयस्थानस्य प्रथमोद्देशकः समाप्तः || ३-१ |
करूप से कहा गया है और यहां उसे कालिकरूप से कहा गया है सो इस विषय को हार्द केवलिगम्य है || सु०२९ ॥
श्री जैनाचार्य - जैनधर्मदिवाकर पूज्यश्री घासीलाल प्रतिविरचित स्थानाङ्गसूत्रकी सुधाख्य टीकाके तीसरे स्थानकका पहला उद्देशक समाप्त ॥ ३-१ ॥
પ્રરૂપણા કરી છે, નન્દીસૂત્રમાં સૂર્યપ્રજ્ઞપ્તિને ઉત્કાલિક રૂપે પ્રકટ કરી છે, અને અહીં તેને કાલિક રૂપે પ્રકટ કરી છે. આ વિષયનું હાર્દ કેલિગમ્ય છે, शोभ सभवु ॥ सू. २८ ॥
શ્રી જૈનાચાય જૈનધમ દિવાકર-પૂજ્ય શ્રી ઘાસીલાલ મુનિવિરચિત સ્થાનોંગસૂત્રની
સુધા નામની ટીકા”ના ત્રીજા સ્થાનકના પહેલા ઉદ્દેશક સમાસ. ૫ ૩–૧ ॥