________________
स्थानाचे धानं दुष्पणिधानम् , अशुभपत्तिरूपम् , तदपि मनोवाकायभेदान्त्रिविधम् । एतदपि सामान्याणिधानवत् पञ्चेन्द्रियाणां यावद् वैमानिकानां भवतीति ।। सू० १८ ॥ __ 'जीवपर्यायाधिकाराद् योनिस्वरूपमाह -
मूलम्-तिविहाजोणी पण्णत्ता,तं जहा--सीया उसिणासीओसिणा। एवं एगिदियाणं विगलिंदियाणं तेउकाइयवज्जाणं समुच्छिमपं. चिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य । तिविहा जोणी पण्णत्ता, तं जहा-सचित्ता, अचित्ता मीसया। एवं एगि दियाणं विगलिंदियाणं संमुच्छिमपंचिदियतिरिक्खजोणियाणं संमुच्छिममणुस्ताण य । तिविहा जोणी पण्णत्ता, तं जहासंबुडा वियडा संबुडवियडा ।तिविहा जोणी पण्णत्ता, तं जहाकुम्मुन्नया-संखावत्ता वंसीपत्तिया । कुम्मुनया णं जोणी उत्तमपुरिसमाऊणं । कुम्मुन्न याएणं. जोणीए तिविहा उत्तमपुरिसा गम्भं वकमंति, तं जहा-अरहना चकवट्टीवलदेववासुदेवा । संखावत्ता जोणी इत्थीरयणस्म । संखावत्ताए णं जोणीए बहवे जीवा य पोग्गला य वकमंति, विउक्रमति, चयंति, उववज्जति, नो चेव णं निप्फज्जति।
रूप होता है यह भी मन वचन और काय की अशुभप्रवृत्ति को लेकर तीन प्रकार का होता है यह प्रणिधान भी सामान्यप्रणिधान की तरह पंचेन्द्रिय जीवों से लेकर यावत् वैमानिकों तक होता है । मु०१८ ॥ કાયાની અશુભ પ્રવૃત્તિની અપેક્ષાએ ત્રણ પ્રકારનું હોય છે આ ત્રણે પ્રકારના દુપ્રણિધાનેને સદ્ભાવ સામાન્ય પ્રણિધાનની જેમ પચેન્દ્રિયથી વૈમાનિકે પર્યન્તના જીવમાં હોય છે. જે સૂ. ૧૮ છે