________________
सुवांडोका स्था०३३.१९०१८ सदण्डकैस्त्रिभिस्सू त्रैजीवधर्मनिरूपणम्
ग्रहः । एवम् अनेन प्रकारेण त्रिविधोऽपि परिग्रहोsसुरकुमारणां भवति । एवमेकेन्द्रियनैरथिकर्जम्, एकेन्द्रियान् नैरधिकांश्च वर्जयित्वा यावद्वैमानिकानां - वैमानिपर्यन्तं त्रिविधोऽपि परिग्रहो भवति । एकेन्द्रियाणां नारकाणांच कर्मादिरेव संभवति नतु भाण्डादिरिति ॥ सू० १७ ॥
पुद्गलधर्माणां त्रित्वं निरूप्य संपति जीवधर्माणां त्रित्वं सदण्डकैस्त्रिभिः
सूत्रैराह
---
मूलम् - तिविहे पणिहाणे पण्णत्ते, तं जहा-मणपणिहाणे, वयपणिहाणे, कायपणिहाणे । एवं पंचिदियाणं जाव वैमाणियाणं । तिविहे सुप्पणिहाणे पण्णत्ते, तं जहा --मणसुप्पणिहाणे, वयसुप्पणिहाणे, काय सुप्पणिहाणे । संजयमणुस्साणं तिविहे सुप्पणिहाणे पण्णत्ते, तं जहा- मणसुप्पणिहाणे, वयसुप्पणिहाणे, काय सुप्पणिहाणे | तिविहे दुष्पणिहाणे पण्णत्ते, तं जहा - मणदुष्पणिहाणे, वयदुपपणिहाणे, कायदुपणिहाणे । एवं पंचिंदियाणं जाव वेमाणियाणं ॥ सू० १८ ॥
"
छाया - त्रिविधं प्रणिधानं प्रज्ञप्तं, तद्यथा - मनःप्रणिधानं वचःप्रणिधानं, काय प्रणिधानम् । एवं पञ्चेन्द्रियाणां यावद वैमानिकानाम् । त्रिविधं सुप्रणिधानं मज्ञप्तं, तद्यथा - मनःसुप्रणिधानं वचः सुमणिवानं, कायमुप्रणिधानम् । संयतमनुष्याणां त्रिविधं सुप्रणिधानं प्रज्ञप्तं, तद्यथा - मनः सुप्रणिधानं वचः सुप्रणिधानं, कह दिया गया है। यह तीनों प्रकार का परिग्रह एकेन्द्रिय और नैरथिक को छोड़कर यावत् वैमानिकों तक होता है एकेन्द्रियों में और नैरयिकों में कर्मादिरूप परिग्रह ही होता है भाण्डादिरूप परिग्रह नहीं इसलिये यहां इनको छोड़ दिया गया है || सू० १७ ॥
પરિગ્રહ રૂપે પ્રકટ કરવામાં આવેલ છે. આ ત્રણે પ્રકારના પરિગ્રહાને સદ્ભાવ નારકા અને એકેન્દ્રિય સિવાયના વૈમાનિક પન્તના સમસ્ત જીવામાં હાય છે. એકેન્દ્રિય અને નારકેમાં કર્મારૂપ પરિગ્રહના જ માંડાકિ રૂપ પરિગ્રહના સદ્દભાવ હાતા નથી, તે કારણે देवानुं छे. ॥ सू. १७ ॥
સદ્ભાવ હાય છે. તેમને અહીં છેડી