________________
५
सुंधा टीको स्था०३ उ १ सू०१४ धर्माचार्यादीनां अशक्यप्रत्युपकपरित्वम् ६२७ लंकारविभूसियं करेत्ता मणुन्नं थालीपागसुद्धं अटारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडेंसियोए परिवहेज्जा तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहेणं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवित्ता पन्नवित्ता परूवित्ता ठाविता भवइ तेणामेव तस्स अम्मापिउस्स सुप्पडियारं भवइ समणा उसो ? ॥ १॥ .
केइ महच्चे दरिदं समुझसेज्जा,तएणं से दरिद्दे समुकिहे समाणे पच्छा पुरं च णं विउलभोगसमिइसमन्नागए यावि विहरेज्जा, तएणं से महच्चे अन्नया कयाइं दरिदोहए समागे तस्स दरिदस्स अंतिए हवमागच्छेज्जा, तएणं से दरिदे तस्स भहिस्स सव्वस्लमवि दलयमाणे तेणावि तस्स दुप्पडियारं भवइ अहे णं से तं भटि केवलिपन्नत्ते धम्मे आघवित्ता पन्नवित्ता परूवित्ता ठावित्ता भवई तेणासेव तस्स भहिस्स'सुप्पडियारं भवइ ॥२॥
केइ तहारूवस समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ने, तएणं से देवे तं धम्मायरियं दुभिक्खाओ देसाओ सुसिक्खं देसं साहरेज्जा, कंताराओ वा णिकंतारं करेज्जा, दीहकालिएणं वा रोगायंकेणं अभिभूयं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवइ, अहे णं से तं धम्मायरियं केवलिपन्नत्ताओ धम्माओ भट्ट समाणं भुज्जोवि केवलिपन्नत्ते धम्मे आघवित्ता पन्नवित्ता परूवित्ता ठावित्ता भवइ, तेणामेव तस्स धम्मायरि. यस्स सुपडियारं भवइ ॥ सू० १४ ॥ - ..