________________
स्थानासूत्रे
६१८
ताणं णाणुप्पायमहिमासुर । तीहि ठाणेहिं देवंधयारे सिया, तं जहा अरिहंतेहिं वोच्छिज्ज माणेहि, अरिहंतपन्नत्ते घर मे वोच्छिज्जमाणे, पुनगए वोच्छिज्ज माणे ३ । तीहिं ठाणेहिं देवुज्जोएसिया, तं जहा - अरिहंतेहिं जायमाणेहिं, अरिहंतेहिं पद्ययमाणेहि, अरिहंताणं णाणुप्पायमहिमासु ४ । तीहि ठाणेहिं देवसंनिवाए सिया, तं जहा - अरिहंतेहिं जायमाणेहिं, अरिहंतेहि पचयमाणेहिं, अरिहंताणं नाणुष्पायमहिमासु ५ । एवं देवक्कलिया ६, देवकहकहए ७ । तीहि ठाणेहि देविंदा माणुस्सं लोगं हवमागच्छंति, तं जहा - अरिहंतेहिं जायमाणेहिं, अरिहंतेहिं पचयमाणेहिं अरिहंताणं णाणुष्पायमहिमासु ८ । तीहिं ठाणेहिं लोगंतिया देवा माणुस्तं लोगं हव्वमागच्छति तं जहा - अरिहंतेहिं जायसाणेहि, अरिहंतेहि पवयमाणेहि अरिहंताणं णाणुष्पायमहिमासु ९ | एवं सामार्णिया १०, तायन्तीलगा ११, लोगपाला देवा १२. अग्गमहिसीओ देवीओ १३, परिसोववन्नगा देवा १४, अणियाहिवई देवा १५, आयरक्खगा देवा माणुस्सं लोगं हवमागच्छंत १६ ।
तीहि ठाणेहिं देवा अब्भुट्टिज्जा, तं जहा - अरिहंतेहिं जायमाणेहिं जाव तं चैव १ । एवमारुणाई चलेज्जार, सीहणायं करेज्जा २, चेलुवखेवं करेज्जा ४ | तीहि ठाणेहि देवाणं चेहयरुक्खा चलेजा, तं जहा - अरिहंतेहिं तं चैव ५ ॥ सू० १३ ॥