________________
संघा टोकी स्था०३ उ०१ सं०१० निरची-जलवस्थल बरखवररूपणम् ६०५
छाया-त्रिविधामत्स्याः प्रज्ञप्ताः, तप्रथा-अण्डजाः, पोतजाः, संमूच्छिमा:११ अण्डजा मत्स्यास्त्रिविधाः प्रनप्ताः, तबथा-स्त्रियः पुरुपा नमकाः २ । पोतजा मत्स्यात्रिविधाः प्रज्ञप्ताः, तद्यथा-त्रियः पुरुषा नपुसकाः ३ । त्रिविधाः पक्षिणः प्रज्ञप्ता', तद्यथा-अण्ड ना होतजाः समूच्छियाः ४ । अण्डजाः पक्षिणविविधाः प्रज्ञप्ता, तद्यथा-स्त्रियः पुरुपा नथुमकाः ५ । पोत जाः पक्षिगस्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकानि ६ । एवयेतेनाभिलापेन उ परिसी अपि भणितव्याः ९, भुजपरिसा अपि भणितव्याः १२॥ एवयेव त्रिविधास्तिर्यग्योनिकाः प्रज्ञप्ताः तद्यथा-स्त्रियः पुरपा नपुंसकानि १ । त्रिविधाः स्त्रियः प्रज्ञप्ताः, तयथा-तिर्यग्योनिकत्रियः, मनुप्यत्रिका, देवस्त्रिया । तिर्यग्योनिकस्त्रियस्त्रिविधाः प्रज्ञप्ताः, तद्यथा-जलचर्यः, रथलचर्यः, खचर्यः३ । मनुष्यस्त्रियस्त्रिविधाः प्रज्ञप्ताः, तद्यथा-कर्म भूमिजाः, अकर्म भूमिजाः, अन्तरद्वीपजाः ४ । त्रिविधाः पुरुषाः प्रज्ञप्ताः, तद्यथा-तियग्योनिकपुरुषाः, मनुष्यपुरुषाः, देवपुरुपाः ५ । तिर्यग्योनिकपुरुषास्त्रिविधा. मज्ञप्ताः, तद्यथा-जलचराः, स्थलचराः, खचरा ६ । मनुष्यपुरुषास्त्रिविधाः प्रज्ञप्ताः, तद्यथा--कर्यभूमिजाः अकर्मभूमिनाः, अन्तरद्वीपजाः । त्रिविधाः नपुसकाः प्रज्ञप्ताः, तबधा-नैरथिकनपुंसकाः, तिर्यग्योनिकनपुंसकाः, मनुष्यनपुंसकाः ८ तिर्यग्योनिकनपुंसकास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-जलचगः, स्थल चराः, खचराः ९। मनुष्यनपुंसकात्रिविधाः मनप्ताः, तद्यथा-कर्मभूमिजाः, अकर्मभूमि नाः, अन्तरद्वीपनाः १० ।। मू० १० ॥ टीका-'तिविहा मच्छा' इत्यादि द्वादशसूत्री सुगमा ।
नवर-अण्डे-पक्ष्यादि प्रादुर्भावसको जायन्ते-उत्पद्यन्ते इत्यण्ड जाः । पोता एव जाता न जरावादिना वेष्टिताः पूर्णावयवा योनिनिर्गतमाश एव द्वादशसूत्र द्वारा और तिर्यगादि स्त्रीनपुसकों की विविधता दशसूत्र द्वारा कहते है-'तिविहा मच्छा पण्णत्ता' इत्यादि। टीकार्थ-जलचर जीवरूप जो मत्स्य है वे तीन प्रकारके कहे गये है-जैसे अण्डज, पोतज और संमृच्छिम १, अण्डज मत्स्य-स्त्री, पुरुष और नपुंसक के भेद से तीन प्रकार के कहे गये हैं। खेचर पक्षी भी तीन કથન કરે છે અને તિર્યગાદિ સ્ત્રી, પુનપુસકેની વિવિધતાનું દશા સૂત્રો દ્વારા ४थन ४२ छे--" तिविहा मच्छा पण्णत्ता" त्याहટીકા–જળચર જીવરૂપ જે મર્યા છે તેની નીચે પ્રમાણે ત્રણ પ્રકાર કહ્યા છે. (१) २५१, (२) पोत गने (3) भूमि , 43 मत्स्य ५ श्री, પુરુષ અને નપુંસક એવાં ત્રણ ભેદ કહ્યાં છે ખેચરપક્ષીના પણ નીચે પ્રમાણે