________________
सुधा टीका स्था० ३ ० १ सू० ५ योगस्वरूपनिरूपणम्
स त्रिविधः - मनोयोगः, वाग्योगः, काययोगः । तत्र मनसा सहकारिकारणभूतेन युक्तस्य जीवस्य योगः- वीर्यपर्यायो दुर्बलस्य यष्टिकावदुपष्टम्भकारको मनोयोग इति । कुतः पुनरयं मनोयोगः ? यतस्तेन ज्ञेयं जीवाजीवादि तत्त्वं मन्यते चिन्त्यतेऽतस्तस्य मनोयोगत्वमिति । स च चतुर्विधः - सत्यमनोयोगः १, मृषामनोयोगः २, सत्यमृषामनोयोगः ३, असत्याऽमृषामनोयोग ४ वेति । मनसो वा योगः-करणकारणानुमतिरूपो व्यापारो मनोयोगः । एवं वाग्योगोऽपि । एवं काययोगोऽपि विज्ञेयः, नवरं स सप्तविधः - औदारिकौ 'दारिकमिश्र २ क्रिय काण " इत्यादि । उस योग के तीन नाम इस प्रकार से है- मनोयोग, वचनयोग और काययोग सहकारिकारणभूत मनसे युक्त जो जीवका योग वीर्यपर्याय है वह मनोयोग है यह मनोयोग दुर्बलको यष्टिका (लकडी) के अवलम्ब की तरह जीव को उपष्टम्भ (आधार) कारक होता है क्योंकि जीव मन से ज्ञेrरूप जीव और अजीवादि तत्व का चिन्तन करता है इस कारण इसे मनोयोग कहा गया है यह मनोयोग सस्थमनोयोग, असत्यमनोयोग, उभयमनोयोग और व्यवहार मनोयोग के भेद से चार प्रकार का है अथवा मन का जो करण कारण और अनुमतिरूप जो व्यापार है वह मनोयोग है, इसी तरह का कथन वाग्योग के सम्बन्ध में भी करना चाहिये । और इसी तरह का कथन काययोग के सम्बन्ध में करना चाहिये, काययोग सात प्रकार का होता है । औदारिक १, औदारिकमिश्र २, वैकिय ३, वैक्रियमिश्र ४, आहारक ५, आहारपरिलाभ विशेष छे तेनु' नाम योग छे ययु छे है- "मणसा वयसा कारण" ४त्याहि
५७७
તે ચૈગના ત્રણ પ્રકાર આ પ્રમાણે છે-(૧) મનાયેાગ, (૨) વચનચેાગ रमने (3) अययोग, सहअरि अरयुभूत भऩथी युक्त भवनो ? योग ( वीर्य - પર્યાય ) છે, તેનુ' નામ મનાયેાગ છે, જેમ દુબળને લાકડી આધાર રૂપ મને છે, તેમ તે મનાયેાગ જીવને આધારકારક અને છે, કારણ કે જીવ મનથી શેયરૂપ જીવ અને જીવાદિ તત્ત્વનું ચિન્તન કરે છે. તે કારણે જ તેને મનાચેાગ કહ્યો છે. તે મનેયાગના નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે-(૧) सत्य भनोयोग, (२) असत्य भनोयोग, (3) उभय भनोयोग भने (४) વ્યવહાર મનેયાગ. અથવા મનના જે કરણુ, કારણુ અને અનુમતિ રૂપ વ્યાપાર છે તેનું નામ મનાયેાગ છે, એજ પ્રકારનું કથન વચનયોગ અને કાયચેાગના વિષયમાં પણ સમજવું જોઇએ. કાયયેાગ સાત પ્રકારને કહ્યો છે-(૧) भौहारि४, (२) मोहारिङ मिश्र, (3) वैडिय, (४) वैडिय मिश्र, (५) आहार
७३ थ