________________
५७०
स्थानासूत्रे
उक्त वैमानिकानां देवानां कतिसंचितादिको धर्मः, साम्प्रतं देवाधिकारात्तेपामेव सामान्येन परिचारणाधर्म निरुपयन्नाह -
मूलम् - तिविहर परियारणा पण्णत्ता, तं जहा -- एगे देवे अन्ने देवे अन्नसं देवाणं देवीओ य अभिजुंजियर परियारेइ, अप्पणिज्जियाओ देवीओ अभिर्जुजियर परिचारेइ, अप्पाणमेव अपणा विव्विर परियारेइ १ । एगे देवे णो अन्ने देवे णो अन्नेसिं देवाणं देवीओ अभिजुंजियर परियारेइ, अप्पणिजियाओ देवीओ अभिजुंजियर परियारेइ, अप्पाणमेव अप्पणा विउन्विय परियारेइ २ | एगे देवे णो अन्ने देवे जो अण्णेसिं देवाणं देवीओ अभिर्जुजियर परियारेइ, णो अप्पणिज्जियाओ देवीओ अभिजुंजियर परियारेइ, अप्पाणमेव अप्पणा विउद्दियर परियारेइ३ | तिविहे मेहुणे पणते, तं जहा--दिवे मणुस्सए तिरिक्खजोणिए १ । तओ मेहुणं गच्छति, तं जहा - देवा मणुस्सा तिरिक्खजोणियार । तओ मेहुणं सेवंति, तं जहा -- इत्थी पुरिसा णपुंसगा ३ ॥ सू० ४ ॥
छाया - त्रिविधा परिचारणा प्रज्ञताः, तद्यथा - एको देव अन्यान् देवान्अन्येषां देवानां देवीश्व अभियुज्य र परिचारयति, आत्मीया देवीरभियुज्य २ परिचारयति, आत्मानमेव आत्मना विकुर्वित्वार परिचारयति १, इति, यथा एको देवो नो अन्यान् देवान् नो अन्येषां देवानां देवीरभियुज्य२ परिचारयति, आत्मीया देवीरभियुष्यर परिचारयति, आत्मानमेव आत्मना विकुर्वित्वार परिचारयति २ । एको देवो नो अन्यान् देवान् नो अन्येषां देवानां देवीरभियुज्य२ परिचारयति जीवों की ही उत्पत्ति होती रहती है, एक अथवा संख्यात एकेन्द्रियों की नहीं ॥ सु. ३ ॥
}
એકેન્દ્રિય જીવાની ઉત્પત્તિ થતી રહે છે. ત્યાં પ્રતિ સમય એક અથવા સખ્યાત એકેન્દ્રિયાની ઉત્પત્તિ થતી નથી તે કારણે ઉપયુક્ત ત્રણ ભેદ એકેન્દ્રિામાં संभवी शता नथी. ॥ सू. 3 ॥