________________
सुंघा टीका स्था० ३ ३० १ सू० २ विकुर्वणा स्वरूपनिरूपणम्
५६३
त्रयाणामप्येषां देवेन्द्रादीनां वैक्रियकरणादिशक्तिसंपन्नत्वादिन्द्रत्वमिति सा मान्यतो विकुर्वणा सूत्रत्रयमाह -
मूलम् --तिविहा विउव्वणा पण्णत्ता तं जहा - बाहिरए पो - उगले परियाइत्ता एगा विउव्वणा १, बाहिरए पोग्गले अपरिया इत्ता एगा विठवणा २, बाहिरए पोग्गले परियाइत्तावि अप रियाइत्तावि एगा विडव्वणा ३ |१| तिविहा विउव्त्रणा पण्णत्ता, तं जहा - अभंतरए पोग्गले परियाइत्ता एगा विउव्वणा १, अभ्यंतरए पोग्गले अपरियाइत्ता एगा विउव्वणा २, अभ्यंतरए पोग्गले परियाइताव अपरियाइत्तावि एगा विउव्वणा ३ । २ । तिविहा विउव्वणा पण्णत्ता तं जहा - बाहिरब्भंतरए पोग्गले परियाइता एगा विउठवणार, बाहिरब्धंतराए पोगले अपरि याइताएगा विव्वणार, बाहिर अंतरए पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विउब्वणा ३ | ३| सू० २ ॥
छाया - त्रिविधा विकुर्वणा प्रज्ञप्ता, तथा वाह्यान् पुद्गलान् पर्यादाय एका विकुर्वणा १, वाह्यान पुगलान् अपर्यादाय एका विकुर्वणा २, वाह्यान पुद्गलान् पर्यादायापि पर्यादायापि एका विकुर्वणा ३ । २ । त्रिविधा विकुर्वणा प्रज्ञप्ता, तद्यथा-आभ्यन्तरान् पुद्गलान् पर्यादाय एका विकुर्वणा १, आभ्यन्तरान् पुद्गलान् अपर्यादाय एका त्रिकुणा२, आभ्यन्तरान पुद्गलान पर्यादायापि अपर्यादायापि एका विकुर्वणा ३ |२| त्रिविधा विकुर्वणा प्रज्ञप्ता, तद्यथा-वाह्याभ्यन्तरान् पुद्गलान् पर्यादाय एका विकुर्वणा, वाह्याभ्यन्तरान् पुद्गलान् अपर्यादाय एका चिकुव' णा२, वाह्यस्पन्तरान् पुद्गलान् पर्यादायापि अपर्यादायापि एका विकुर्वणी ३|३||
इन तीनों देवेन्द्रादिकों में वैक्रिय करने की शक्ति से संपन्नता रहती है इसलिये इनमें इन्द्रता है इसी बात को लेकर अब सूत्रकार सामान्यरूप से विकुर्वणा संबंधी तीन सूत्रकहते हैं - (तिविहाणा पण्णत्ता ) इत्यादि
ઉપર્યુક્ત ત્રણે પ્રકારના ઇન્દ્રો વિકુણા શક્તિવાળા હાય છે. તેથી જ તેઓમાં ઇન્દ્રતા છે એ જ સંધની અપેક્ષાએ હવે સૂત્રકાર સામાન્ય રૂપે विदुर्वया समाधी त्रषु सूत्र उडे - " तिविधा विउठवणा पण्णत्ता " धत्याहि