________________
स्थानासूत्रे
५५२
कालत्रयेऽपि चित्ताद्यवस्थं कुर्वन्तीति जीवपुद्गलयोर्वक्तव्यतामाह-
मूलम्--जीवाणं दुद्वाणणिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिसु वा चिति वा चिणिस्संति वा, तं जहा--तसकाय णिव्वत्तिए चेत्र थावरकायणित्रत्तिए चैत्र १ । एवं उवचिर्णिसु वा उवचिणंति वा उवचिणिस्संति वा २ । वंधिंसु वा बंधंति वा बंधिस्संति वा ३ । उदीरिंसु वा उदीरेंति वा उदीरिस्संति वा ४ | वेदें वा वेदेति वा वेदिस्संति वा ५ । णिज्जरिंसु वा णिजरिंति वा णिजरिस्संति वा ६ । दुपएसिया खंधा अनंता पण्णत्ता १ । दुपएसोगाढा पोग्गला अनंता पण्णत्ता २ । एवं जाव दुगुणलुक्खा पोग्गला अनंता पण्णत्ता२३ ॥सू०५५ दुह्राणस्स चउत्थो उद्देसो समत्तो ॥ ४ ॥ दुडाणं समन्तं ॥ २ ॥
छाया - जीवाः खलु द्विस्थाननिर्वर्त्तितान् पुद्गलान् पापकर्मतया अचिन्वन् वा, चिन्व न्ति वा, चेष्यन्ति वा, तद्यथा - त्रसकायनिर्वर्त्तितान् चैव स्थावर कायनिर्वर्तितान् चैव १ | एवम् उपचिन्वन् वा उपचिन्वन्ति वा उपवेष्यन्ति वा२ । अवघ्नन् वा बध्नन्ति वा भन्त्स्यन्ति वा ३ । उदैरयन् वा उदीरयन्ति वा उदीरयिष्यन्ति वा ४ | अवेदयन् वा वेदयन्ति वा वेदयिष्यन्ति वा ५। निरजरयन् वा निर्जरयन्ति वा निर्जरयिष्यन्ति वा ६ । द्विप्रदेशिकाः स्कन्धा अनन्ताः प्रज्ञप्ताः । द्विप्रदेशावगाढा पुद्गला अनन्ताः मज्ञप्ताः । एवं यावद् द्विगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ताः | ०५५ ॥ ॥ द्विस्थानकस्य चतुर्थ उद्देशः समाप्तः ॥ ४ ॥ || द्विस्थानं समाप्तम् ॥ २ ॥
अभी जो परिचारणा कही गई है सो यह परिचारणा कर्म से होती है कर्म को जीव अपने हेतुओं द्वारा कालत्रय में भी चित्तादि अवस्थावाला करते हैं अतः अब सूत्रकार जीव और पुद्गल की वक्तव्यता के પહેલાના સૂત્રમાં જે પરિચારણાનું નિરૂપણુ કરવામાં આવ્યું છે, તે પર ચ રા કથી થાય છે. કમને જીવા પેાતાના હેતુઓ દ્વારા કાળત્રયમાં પણ ચિત્તાદિ અવસ્થાવાળુ કરે છે. હવે સૂત્રકાર જીવ અને પુદ્ગલની વક્તવ્યતાના