________________
सुधा कोही स्था०२ उ०४ सु०४८ ज्ञानावरणादि कर्मणां द्वैविध्यनिरूपणम् ५३१ अद्बाउए चेत्र भवाउए चेव । णामे कम्मे दुविहे पण्णत्ते तं जहा - सुभणामे चेव असुभणामे चैव ६ । गोते कम्मे दुविहे पण्णत्ते तं जहा उच्चागोत्ते चेव णीयागोत्ते चैव७ | अंतराइए कम्मे दुविहे पण्णत्ते तं जहा पडुप्पन्नविणासए चेव पिहिय आगामिपहं चेव ॥सू०४८ ॥
छाया - ज्ञानावरणीयं कर्म द्विविधं प्रज्ञप्तं तद्यथा देशज्ञानावरणीयं चैव सर्वज्ञानावरणीय चैत्र २ । दर्शनावरणीय कर्म एवमेव २ | वेदनीयं कर्म द्विविधं प्रज्ञप्तं, तद्यथा-सात वेदनीयं चैत्र असातावेदनीयं चैत्र ३ | मोहनीयं कर्म द्विविधं प्रज्ञप्तं, तद्यथा - दर्शनमोहनीयं चैव चारित्रमोहनीयं चैव ४ | आयुष्कं कर्म द्विविधं प्रज्ञप्तं, तद्यथा - अद्धायुष्कं चैव भवायुकं चैत्र ५ । नामकं कर्म द्विविधं प्रज्ञप्तं, तद्यथा - शुभनाम चै अशुभनाम चैत्र । गोत्रं कर्म द्विविधं मज्ञप्तं, तद्यथाउच्चगोत्रं चैव नीचगोत्रं चैव ७ । आन्तरायिकं कर्म द्विविधं मज्ञप्तं, तद्यथाप्रत्युपन्नविनाशितं चैव पिहितागामिपथं चैत्र | सू० ४८ ॥
टीका- ' णाणावर णिज्जे ' इत्यादि ।
--
ज्ञानमादृणोति- समाच्छादयतीति ज्ञानावरणीयम् ।
आह च - " सर उग्गयस सिनिम्मल, - यरस्स जीवस्स छायणं जमिह । णाणावरणं कस्मं, पडोवमं होइ एवं तु ॥ २ ॥
"
है
दोनों प्रकार का भी यह मोह ज्ञानावरणादि कर्मों का कारण होता इस सम्बन्ध से ज्ञानावरणादि कर्मों की द्विविधता सूत्रकार इस अष्टसूत्र द्वारा प्रकट करते हैं - ( णाणावरणिज्जे कस्मे दुविहे पण्णत्ते इत्यादि ।
टीकार्य - ज्ञानावरणीय कर्म दो प्रकारका कहा गया है यह ज्ञानावरणीय कर्म आत्मा के ज्ञानगुण को आच्छादित करता है इसलिये इसे पट की उपमा दी गई है । कहा भी है- ( सर उग्गय ससिनिम्मलयरस्स) ઉપર કહેલ બન્ને પ્રકારના મેહ જ્ઞાનાવરણાદિ કર્માનુ કારણ હાય છે તે કારણે સૂત્રકાર જ્ઞાનાવરણાદિ કર્મીની દ્વિવિધતા નીચેનાં આઠ સૂત્ર દ્વારા પ્રકટ કરે છે. " णाणावर णिज्जे कम्मे दुविहे पण्णत्ते " त्याहि
ટીકા-જ્ઞાનાવરણીય કર્માંના બે પ્રકાર કહ્યા છે આ જ્ઞાનાવરણીય ક્રમ આત્માના ગુરુને આચ્છાદિત કરી નાખે છે, તેથી તેને પટની ( પર્દાની ) ઉપમા આપી छे. ४ छे - " सर उगाय खसि निम्मलयररस " त्याहि