________________
सुधा टोका स्था०२ ४०४ सू० ३८ ग्रामादीनां जीवाजीवत्वनिरूपणम् ४८७ इति ज्योत्स्नाः-चन्द्रिकाः अन्धकाराः - प्रसिद्धाः २ । अवमानानि-क्षेत्रादीनां प्रमाणानि हस्तयष्टयादीनि, उन्मानानि तुलायाः कर्पगुजा से टिकादीनि ३ । अतियानगृहाणि-नगरादिप्रवेशे यानि गृहाणि उद्यानगृहागि-तानि, उद्यानरूपाणि गृहाणि प्रतीतानि ४। अवलिंवाः शनैः प्रपाताश्च देशविशेपाः, एते सर्वे जीवा इति च जीव व्याप्तत्वात् , तदाधारत्वाद्वा, अजीवा इति च पुद्गलाद्यजीवस्वरूपत्वात् तदाधारत्वाद्वा प्रोच्यते-एवं सूत्रपञ्चकेऽपि 'जीवाइ य अजीवाइ य' इति प्रत्येक द्विके संयोजनीयमिति ।
__ अथ समयादिकं सकलवस्तु जीवाजीरूपमेवास्ति तद्भिनराश्यन्तराभावात, अत एवाह-दो रासी' इत्यादि, -द्वौ राशी प्रज्ञप्तौ-तद्यया-जीवराशिश्चैव अजीवराशिश्चैत्र, द्वयमन्तरेण तृतीयराश्यभावादिति ॥ मु० ३८ ॥ वृक्षादिकों की जो छाया है वह, सूर्य का जो आतप है वह, चन्द्रमा की जो चांदनीरूप ज्योत्स्ना है वह, तथा अन्धकार एवं क्षेत्रादिकों का प्रमाण, तोला माषा आदिरूप उन्मान, अतियानगृह-नगरादि के प्रवेश में जो गृह हैं वे, तथा उद्यानगृह-उद्यानरूपगृह, अवलिंब और शनैः प्रपात ये देशविशेष हैं, ये लघ भी जीव और अजीवरूप हैं-जीवों के आधारभूत होने से या जीवों से व्याप्त होने से ये जीवरूप हैं और पुद्गलादि अजीवरूप होने से श अजीव के आधारभूत होने से अजीवरूप हैं। ___ समयादिरूप समस्तवस्तु जीवाजीवरूप ही है क्योंकि जीवराशि और अजीव राशि से भिन्न और तीसरी राशि का अभाव है-इसी यात को प्रकट करने के लिये सूत्रकार ने-'दो रासी' इत्यादि सूत्र कहा है ॥ सू० ३८ ॥
વૃક્ષાદિની જે છાયા હોય છે તે, સૂર્યને તડકે, ચન્દ્રમાના પ્રકાશરૂપ
ના, તથા અંધકાર, ક્ષેત્રાદિકેનાં પ્રમાણ, તોલા, ભાષા આદિરૂપ ઉન્માન (વજનનાં માપ), અતિયાનગૃહ (નગરાદિના પ્રવેશ સ્થાનમાં જે ગૃહ હોય छ त), धान, मवि भने शनः प्रपात (भा में शिविशेष छे), એ બધાં જીવ અને અજીવરૂપ છે. તેમને જીવરૂપ કહેવાનું કારણ એ છે કે તેઓ જીવથી વ્યાપ્ત હોય છે અથવા જીવોના આશ્રયસ્થાનરૂપ હોય છે અને પદ્વલાદિ અવરૂપ હોવાથી અથવા અજીવના આધારભૂત હોવાથી તેમને અવરૂપ કહેવામાં આવેલ છે.
સમયાદિરૂપ સમસ્ત વસ્તુ જીવ અને અજીવરૂપ જ છે, કારણ કે જીવરાશિ અને અજીવરાશિથી ભિન્ન એવી કોઈ ત્રીજી રાશિનું અસ્તિત્વ જ નથી. सर वातने सूत्रधारे “दो रासी" इत्यादि सूत्र द्वारा प्र४८ : छे. सू. ३८