________________
-
-
-
सुधा कारी स्था० २ उ० ४ सू० ३८ प्रामादीनां जीवाजीवत्यनिरूपणम् ४४१
छाया-इति वा आतपा इति वा १, ज्योत्स्ना इति वा अन्धकाराणीति वार, अवमानानीति वा, उन्मानानीति वा ३, अतियानगृहाणीति वा उद्यानगृहाणीति वा४, अवलिंवा इति वा शनैः प्रपाता इति वा जीवा इति च अजीवा इति च • प्रोच्यते ५। द्वौ राशी प्रज्ञप्तौ तद्यथा-जीवराशीश्चैव अजीवराशिश्चैव ।। सू० ३८॥ ___टीका-'गामाइवा' इति । एषु सप्तचत्वारिंशत्सूत्रेषु प्रत्येक द्विके 'जीवाइय अजीवाइय पवुच्चई' इत्यालापका संयोजनीयः, तथाहि गामाइबा नगराइवा जीवाइय अजी. वा इय पवुच्चइ, निगमाइवा रायहाणीइवा जीवाइय अजीवाइय पवुच्चइ " एवं सर्वत्र विज्ञेयम् । ग्रामादीनां च जीवाजीवता प्रसिद्धैव तेषु तवयोनियमतः सद्भावात् । अन्यत् सुगमम् । नवरम्-ग्रामाः-करादिगम्याः, यद्वा-ग्रसन्ति गुणानितिग्रामाः, ____कालविशेष की तरह ग्रामादिवस्तुविशेष भी जीव अजीव रूप ही है इस विषय को अब सूत्रकार द्विकस्थानकवाले ४७ सूत्रों द्वारा प्रकट करते हैं-"गामाइ वा गराइ बा निगमाइ वा" इत्यादि।
टीकार्थ-इन ४७ सूत्रों में प्रत्येक दो दो सूत्रों में "जीवाइ य अजीवाइ य पवुच्चद" ऐसाआलापक जोड़ना चाहिये जैसे-"गामाइ वा नगराइ वा जीवाइ य अजीवाइ य पवुचह, निगमाइ वा रायहाणी वा जीवाह य अजीवाइ य पवुबह " इसी तरह से सचेत्र जानना चाहिये ग्रामादिकों में जीवाजीवरूपता प्रसिद्ध ही है क्यों कि उनमें इन दोनों का नियम से सद्भाव रहता है। बाकी का और सब सुगम है। जिनमें टेक्स कर आदि लगता है वे ग्राम हैं अथवा गुणों का जहां ग्रसन होता है अर्थात घोध रहित जहां की जनता होती है वे ग्राम हैं, जहां पर १८ अठारह
કાળવિશેષની જેમ પ્રામાદિ વસ્તુવિશેષ પણ જીવ અજીવ રૂપ જ હોય છે. આ વિષયને સૂત્રકાર વિસ્થાનકવાળાં ૪૭ સૂત્ર દ્વારા પ્રકટ કરે છે –
" गामाइ वा णगराइ वा निगमाइ वा " त्याह
म ४७ सूत्र द्वारा प्र३पित प्रत्ये: मध्ये सूत्रनी साथे “जीवाइ य अजीवाइ य पवुच्चइ " २सूत्राने या न म-" गामाइ वा नगराइ वा जीवाइ य अजीवाइ य पवुच्चइ, निगमाइ वा रायहाणीइ वा जीवाइ य अजीवाइ य पवुच्चइ" या प्रमाणे प्रत्ये मध्ये सूत्रांनी साथै माया सभल લેવા જોઈએ. પ્રામાદિકમાં જીવાજીવ રૂપતા પ્રસિદ્ધ જ છે, કારણ કે તેમાં તે બનેને નિયમથી જ સદ્દભાવ રહે છે, બાકીને સઘળા ભાવ સુગમ છે.
જયાં કર આદિ લાગુ પડે છે એવા સ્થળને ગ્રામ કહે છે. અથવા ગળોન જ્યાં પ્રસન થાય છે–એટલે કે બોધરહિત જ્યની જનતા હોય છે એવાં સ્થળને ગ્રામ કહે છે. જ્યાં ૧૮ પ્રકારના કર લાગતા નથી એવાં