________________
४७४
स्थानाङ्गसूत्रे भणनाद् द्विस्थानकावतारो विज्ञेयः । एवमुत्तरसूत्राण्यपि ज्ञेयानि । विशेषतु वक्ष्यामः- आणापाणूति वा' इत्यादिना आनप्राण.-उच्छवासनिःश्वासकाला, स च संख्यातावलिकाप्रमाणः । उक्तञ्च-" हट्ठस्स अणवगल्लस्स, निरुवकिस्स जंतुणो ।
एगे ऊसासनीसासे एस पाणुत्ति बुच्चई ।। १ ॥” इति । छाया-हटस्थानवग्लानस्य, निरुपक्लिष्टस्य जन्तोः ।
एक उच्छ्वासनिःश्वासः, एष माण इत्युच्यते ।। १ ।। इति । यद्वा-द्विपञ्चाशदधिकत्रिचत्वारिंशन्छत (४३५२ ) संख्यकावलिकापरिमित एक आनमाण इति वृद्धाः। जीव अजीवरूप हैं इस प्रकार के कथन से द्विस्थानक में उनका अवतार हुआ है ऐसा जानना चाहिये इसी तरह से आगे के स्त्रों को भी जानना चाहिये १ । “अणपाणूह वा थोचाइ वा जीवाह य अजीवाद य" इत्यादि । श्वासोच्छ्वोस अथवा स्तोक ये सब भी जीवरूप और अजीवरूप हैं उच्छ्वासनिःश्वास काल का नाम आनप्राण है। यह उच्छ्वास निःश्वास काल संख्यात आवलिका प्रमाणरूप होता है। कहा भी है" हहस्स अणवगल्लस्स" इत्यादि ।
जो मनुष्य दुष्ट अर्थात् उत्साहयुक्त हो तथा अनवग्लान ग्लानिरहित अर्थात् नीरोगी हो, तथा निरूपक्लिष्ट अर्थात् मानसिक और फौटुम्बिक क्लेश से रहित हो, ऐसे मनुष्य के एक उच्छ्चोस निश्वास को प्राण कहते हैं ॥१॥ __ अथवा-४३५२ आवलिझाप्रमाण एक आनप्राण होता है ऐसा રૂપ બે પદાર્થોને જીવ અવરૂપ પ્રકટ કરવામાં આવેલ છે. આ પ્રકારના કથનને લીધે દ્રિસ્થાનમાં બે બેલ) તેમની ગણતરી કરવામાં આવી છે, એમ સમજવું. એ જ પ્રમાણે પછીનાં સૂત્રે વિષે પણ સમજવું. ૫ ૧ |
" आणपाणूइ वा थोवाइ वा जीवाइ य अजीवाइ य " त्याह
શ્વાસોચ્છવાસ અને સ્તક પણ છવરૂપ અને અજીવરૂપ છે ઉશ્વાસ નિશ્વાસકાળનુ નામ આનપ્રાણ છે. તે ઉચ્છવાસ નિઃશ્વાસકાળ સંખ્યાત આવलिप्रमाणु उत्य छे. ४युं पY छ-" हदुस्स अणवगल्लस्स" ध्याह
જે મનુષ્ય ઉત્સાહયુક્ત હોય, અનવગ્લાન (ગ્લાનિરહિત અથવા ની રેગી) હોય, તથા નિરુપકિલણ (માનસિક અને કૌટુંબિક કલેશથી રહિત) હોય, એવા મનુષ્યના એક ઉચ્છવાસ નિઃશ્વાસને પ્રાણ ફહે છે. ૧ છે