________________
स्थांनाङ्गो
P
r
-
-
-
-
-
-
४३८
जम्बूद्वीपाधिकारादेवेदमपरं वेदिकादिस्वरूपमाह
मूलम्-जंबुद्दीवस्त णं दीवस्त वेइया दो गाउयाई उड़े उच्चत्तेणं पण्णत्ता। लवणे णं समुद्दे दो जोयणसयसहस्लाई चकवालविक्खंभेणं पण्णत्ते । लवणस्स णं समुदस्स वेइया दो गाउयाइं उठें उच्चत्तेणं पण्णत्ता। धायईसंडदीवे पुरस्थिमद्धेणं मंदरस्त पव्वयस्स उत्तरदाहिणणं दो वासा पण्णत्ता बहुसमतुल्ला जाव तं जहा-भरहे चेव एरवए चेव। एवं जहा जंबुद्दीवे तहा एत्थवि भाणियव्वं जाव दोसु वासेसु मणुया छव्विहंपि कालं पच्चगुन्भवमाणा विहरंति तं जहा-भरहे चेव एरवए चेव, णवरं कूडसामली चेव धायइरुखे चेव, देवा गरुले चेव वेणुदेवे, सुदंसणे चेव । धायईसंडदीवपच्चस्थिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पण्णत्ता बहुसम० जाव तं जहा-भरहे चेव एरवए चेव, जाव छविहंपि कालं पच्चणुभवमाणा विहरांति, तं जहा - भरहे चेव एरवए चेव, णवरं कूडसामली चेव महाधायईस्क्खे चेव, देवा गरुले चेव वेणुदेवे पियदसणे चेव । धायईसंडे णं दोवे दो भरहाइं, दो एरवयाइं, दो हेमवयाइं, दो हेरन्नवयाई, दो हरिवासाई दो रम्मगवासाइं, दो पुत्वविदेहाइं, दो अवरविदेहाइं, दो देवकुराओ,
दो देवकुरुमहद्दुमा, दो देवकुरुमहद्दुमवासी देवा । दो । उत्तरकुराओ, दो उत्तरकुरुमहदुमवासी देवा । दो चुल्लहि