________________
सुधा टोका स्था० उ० ३ सू० ३४ कालव्यकज्योतिष्काणांनिरूपणम् ४३५ वितला, दो वितत्था, दो विसाला, दो साला, दो सुव्वया, दो अणियट्टी, दो एगंजैडी, दो दुर्जडी, दो करेकरिगा, दो रायगगला, दो पुप्फकेऊ, दो भावऊँ ॥ सू० ३४ ॥ ___छाया-जरबूद्वीपे द्वीपे द्वौ चन्द्रौ प्रभासेतां वा प्रभासेते वा प्रभासिष्येते वा, द्वौ सूर्यो अतपतांचा, तपतो वा, तपिण्यंतो वा । द्वे कृत्तिके, द्वे रोहिण्यौ, द्वे मृगशीर्षे, द्वे आर्द्र, एवं भणितव्यं यावत् द्वे भरण्यौ ।
“कृत्तिका रोहिणी मृगशिरः, आर्द्रा च पुनर्वसुश्च पुष्यश्च । ततोऽपि अश्लेषा मघा च द्वे फाल्गुन्यौ च ॥ १ ॥ हस्तश्चित्रा स्वाती विशाखा तथा च भवति अनुराधा । ज्येष्ठा मूलं पूर्वा च आषाढा उत्तरा चैव ॥ २ ॥ अभिजित् श्रवणं धनिष्ठा शतभिषगू द्वे च भवतः भाद्रपदे । रेवती अश्विनी भरणी ज्ञातव्यानि ( नक्षत्राणि ) आनुपूर्व्या ॥३॥"
एवं गाथानुसारेण ज्ञातव्यम् । द्वौ अग्नी, द्वौ प्रजापती, द्वौ सोमौ, द्वौ रुद्रौ, द्वे अदिती, द्वौ बृहस्पती, द्वौ सौ, द्वौ पितरौं, द्वौ भगौ, द्वौ अर्यमणों, द्वौ सवितारो, द्वौ त्वष्टारौ, द्वौ वायू, द्वौ इन्द्राग्नी, द्वौ मित्रो, द्वौ इन्द्रौ, द्वौ निती, द्विके आपः, द्वौ विश्वौ, द्वौ ब्रह्माणी, द्वौ विष्णू, द्वौ वसू, द्वौ वरुणौ, द्वौ अजौ, द्वे विवृद्धी, द्वौ पूषणौ, द्वौ अश्विनौ, द्वौ यमौ । द्वौ अङ्गारको, द्वौ विकालको, द्वौ लोहिताक्षौ, द्वौ शनैश्चरौ, द्वौ आधुनिकी (आपूर्णिको ) द्वौ प्राणिको, द्वौ कणो, द्वौ कनकौ, द्वौ कनकनको, द्वौ कनकवितानकौ, द्वौ कनकसन्तानको, द्वौ सोमौ, द्वौ सहितौ, द्वौ आश्वासनौ, द्वौ कार्योंपकौ, द्वौ कर्वटको, द्वौ अजकरको, द्वौ दुन्दुभकौ, द्वा शहौ, द्वौ शङ्खवर्णी, द्वौ शङ्खवर्णाभौ, द्वौ कांस्यौ, द्वौ कास्यवणी, द्वौ कांस्यवर्णाभी, द्वौ रुक्मिणी, द्वौ रुक्माभासौ, द्वौ नीलो, द्वौ नीलामासौ, द्वौ भस्मनौ, द्वौ भस्मराशी, द्वौ तिलौ, द्वौ तिलपुष्पवर्णी, द्वौं दकौ, द्वौ दकपञ्चव, द्वौ काकौ, द्वौ कर्कन्धू, द्वौ इन्द्रग्रीवौ, द्वौ धुमकेतू , द्वौ हरितौ द्वौ पिङ्गलौ, द्वौ बुधौ, द्वौ शुक्रौ, द्वौ बृहस्पती, द्वौ राहू, द्वौ अगस्त्यौ, द्वौ माणवको, द्वौ कासौ, द्वौ स्पर्शी, द्वौ धुरौ, द्वौ प्रमुखौ, द्वौ विकटौ, द्वौ विसन्धी, द्वौ नियल्लौ, द्वौ पादिको, द्वौ जटिलादिलकी, द्वौ अरुणौ, द्वौअमिलो, . द्वौ कालको, द्वौ महाकालको, द्वौ स्वस्तिकौ, द्वौ सौवस्तिको द्वौ वर्धमानको, (द्वौ पुष्यमानको६१, द्वौ अङ्कुशौ६२, ) द्वौ प्रलम्बो, द्वौ नित्यालोकौं, द्वौ नित्योद्घोतो, + द्वौ पुष्पमानको द्वौ अङ्कुश' इमे द्वे नामान्तररूपेणस्तः, अतो न गणनीये ।