________________
४२६
स्थानाइसूत्रे एवं इसीसे ओलप्पिणीए जाब हवइ २ । एवं आगमिस्लीए उस्सप्पिणोए जान अविस्सइ ३। जंबुद्दीचे दीवे भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाई उड्ढे उच्चत्तेणं होत्था ४ । दोन्नि य पलिओवमाइं परमाउं पालइत्था५। एवं इमीसे ओसप्पिणीए जाव पालइत्थाद। एवं आगमेस्साए उस्लप्पिणीए जाव पालिस्संति ७ । जंबुद्दीवे दोवे भरहेरवएसु वासेसु एगजुगे एगसमए दो अरिहंतवंसा उपजिंसु वा उपज्जति बा, उपजिस्संति वा ८ । एवं चक्कवहिवंसा ९, दसारवंसा १० । जंबुद्दीचे दीवे भरहेरबएसु वासेसु एगजुगे एगसमए दो अरिहंता उप्पाजितु वा, उपजति वा, उप्पजिस्संति वा ११ । एवं चकवट्टिणो १२ । एवं बलदेवा (दसारवंसा) जाव उप्पजिसु वा उप्पज्जति वा उपजिस्संति वा १३ । जंबुहीवे दीवे दोसु कुरासु मणुया सया सुसमसुसमं उत्तममिड्डूि पञ्चणुब्भवमाणा विहरंति, तं जहा-देवकुराए चेव उत्तरकुराए चेव १४ । जंबुद्दीवे दीवे दोसु वासेसु मणुया सया सुसममुत्तमं इडि पच्चणुभवमाणा विहरंति, तं जहा-हरिवासे चेव रम्मगवासे चेव १५ । जंबुद्दीवे दोवे दोसु वासेसु मणुया सया सुसमदूससं उत्तममिड्डि पञ्चगुब्भवमाणा विहरंति, तं जहाहेमवए चेव एरण्णवए चेव १६ । जंबुद्दीचे दीवे दोसु खित्तेसु मणुया सया दूसमसुसमं उत्तममिड्ढेि पच्चणुभवमाणा विहरंति, तं जहा--पुव्वविदेहे चेव अवरविदेहे चेव १७ । जंबुद्दीवे दीवे