________________
सुधा टीका स्था०२ उ०३ मूं० २९ उत्पादोवतनादिद्वैविध्यम्
३८९ पर्यायः-चलनं, मृत्या वा गत्यन्तरगमनरूपः, यच्च वैक्रियलब्धिधरो गर्भामिगत्य प्रदेशतो बहिः संग्रामयति स वा गतिपर्यायः ९, ययास्वभावस्थितानामारमप्रदेशानां वेदनादिभिः सप्तभिः कारणैः समन्ताद् उद्घातनं-स्वभावादन्यभावेन परिणमन ससुरातः१०, कालसंयोग:-कालकृतावस्थानुभयः ११, आयाति:गर्भान्निर्गमः १२, मरणं-प्राणत्यागः गर्भस्थानां मनुष्यतिरश्चामिति सर्वत्र योज्यम् १३। 'दोहं छविपन्चा' इत्यादि, छवि:-त्वचा, तद्युक्तानि पर्वाणि-सन्धि बन्धनानि छविपर्वाणि । इमानि गर्भस्थमनुष्यपञ्चन्द्रियतिरश्वां भवन्ति १४ । शुक्रशोणिताभ्यां संमव:-उत्पत्तिपां ते शुक्रशोणितसंभाः, ते के ? इत्याहमनुष्याः पञ्चेन्द्रियतियश्चश्व१५। 'दुविहा ठिई' इत्यादि-स्थितिः-अवस्थानम् , सा द्विविधा-कायस्थितिः भवस्थितिश्वेति १६। तत्र कायस्थितिः-सप्ताप्टभवग्रहणरूपा। सा च मनुष्यपञ्चेन्द्रियतिरश्चां भवति। एपा पृथिव्यादीनामपि भवति किन्त्वत्र द्विस्थानानुरोधाद् द्वयोरेव ग्रहगम् १७ । भवे भवरूपा या स्थितिभवस्थितिः-भवकाल इत्यर्थः । सा च देवानां नैरयिकाणां च भवति, तेपा पुनर्देवादित्वेनानुत्पत्तेः १८॥ अद्धा कालः, तत्प्रधानम् आयु:-पञ्चममायुष्कर्म-अद्धायुः, तदेव-अद्धायुष्कम्कालान्तरानुगाम्यायुरित्यर्थः । भवप्रधानमायुभवायुः, तदेव भवायुष्कं, यद् भवात्यये नियमादपगच्छत्येव न कालान्तरमनुयाति १९। अद्धायुप्कं मनुष्याणां पञ्चेन्द्रियतिरश्वां च भवति, कस्यचित् तद् भवनाशेऽपि नापगच्छति, उत्कृष्टतः सप्ताष्टभवकालं यावदनुगच्छति २० । भवायुष्कं देवानां च भवति, यद् भवात्यये नियमादपगच्छत्येव, न कालान्तरमनुयाति । अयं भाव:-देवा देवभवाच्च्युत्वा न पुनर्देवत्वेनोत्पद्यन्ते,एवं नारका नारका दुनृत्य न पुन रकत्वेन समुत्पद्यन्त इति२१॥ के और पंचेन्द्रियतिर्यञ्चों के १७ दो जीवों के भवस्थिति कही गई है-देवों के और नैरयिकों के आयुष्क दो प्रकार का कहा गया है-एक अद्धा आयुष्क और दूसरा भवायुष्क दो के अद्घायुप्क कहा गया है-एक मनुष्यों के और दूसरे पंचेन्द्रियतिर्थञ्चों के २० दो जीवों के भवायुष्क कहा गया है-एक देवों के और दूसरे नैरयिकों के २१ कर्म दो प्रकार (१) मनुष्यानी मने (२) पयन्द्रिय तिय यानी. मे ३नी मपस्थिति ही छे-(१) वानी मन (२) नानी . मायु०४ मे २॥ ४-(१) मद्धायु०४ गन (२) वायु०४. मे छ्वाना मइयायु०४ ४ा छ. (१) मनुष्यानु भने () पयन्द्रिय तिय"यानु मे वातुं वायु०४ ४युं छ-(१) देवो भने