________________
३२४
स्थानाशास्त्र उक्ता भव्यशरीरिणः, अथ भव्यविशेषाणां यद् यथा कर्तुमुचितं तथा प्रोच्यते
मूलम्-दो दिसाओ अभिगिज्झ कप्पइ णिन्गंथाणं वा णिग्गंथीणं वा पवावित्तए, तं जहा-पाईणं चेव उदीणं चेव । एवं मुंडावित्तए, सिक्खावित्तए, उवट्ठावित्तए, संभुंजित्तए, संवसित्तए, सज्झायमुद्दिसित्तए सज्झायं समुदिसित्तए, सज्झायमणुजाणित्तए, आलोइत्तए, पडिकमित्तए, निंदित्तए, गरहित्तए, विउहित्तए, विसोहित्तए, अकरणयाए अभुट्टित्तए, अहारिहं पायच्छित्तं तवोकम्म पडिवजित्तए । दो दिसाओ अभिगिज्झ कप्पइ णिग्गंथाणं वा णिग्गंथीणं वा अपच्छिममारणंतियसंलेहणाझूसणाझूसियाणं भत्तपाणपडियाइक्खियाणं पाओवगयाणं कालं अणकंखमाणाणं विहरित्तए, तं जहा-पाईणं चेव उदीणं चेव ॥ सू० २० ॥
॥ विठ्ठाणस्त पढमो उद्देसओ समत्तो ॥ २-१ ॥
छाया-द्वे दिशे अभिगृह्य कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पवाजयितुंतद्यथा-प्राचीनां चैव, उदीचीनां चैत्र, । एवं मुण्डयितुं शिक्षयितुम् , उपस्थापयितुं, संभोजयितुं, सवासयितुं, स्वाध्यायमुद्देष्टुं, स्वाध्यायं समुद्देष्टुं, स्वाध्यायमनुज्ञातुम् , आलोचयितुं, प्रतिक्रमितुं, निन्दितुं, गहिंतुं, विवर्तयितुं (वित्रोटयितुं, विकुट्टयितुं वा) विशोधयितुं, अकरणतयाऽभ्युत्थातुं, ययाई प्रायश्चित्तं तपः कर्मप्रतिपत्तुम् । द्वे दिशे अभिगृह्य कल्पते निग्रन्थानां वा निग्रन्थीनां वा अपश्चिममारणान्तिकसलेखनाजोपणाजूपितानां भक्तपानप्रत्याख्यातानां पादपोपगतानां कालमनवकांक्षा विहर्तु, तद्यथा-प्राचीनां चैव उदीचीनां चैव ।। सू. २० ।।
॥ द्विस्थानस्य प्रथम उद्देशकः समाप्तः ।। इनमें सकाय दो प्रकार का कहा गया है-एक भवसिद्धिक और दूसरा अभवसिद्धिक स्थावरकाय को भी इसी तरह से जानना चाहिये॥१९॥ જના સમૂહને સ્થાવરકાય કહે છે. ત્રસકાયના બે પ્રકાર કહ્યા છે-(૧) ભવસિદ્ધિક અને(૨) અભાવસિદ્ધિક સ્થાવરકાયના પણ એવા જ બે ભેદ સમજવા. સૂ ૧૯