________________
पाटीका स्था० १ ० १ सू०५२ नारकादीनां वर्गणानिसपणम् छाया-अनुरा नागसुपर्णा विद्युन् अग्निश्च द्वीप उदधिच । दिपवन स्तनितनामानो दशधा एते भवनवासिनः ॥ इति ।।
एतदनुसत्य चतुर्विशतिः सूत्राणि वक्तव्यानि । कियदवधि वक्तव्यानि ? इत्याह-'जाच ' इत्यादि-वैमानिकानां वर्गणा एका वोध्येति । एपः सामान्यदण्डकः । ननु नारक वर्गणाया यदेकत्वमुक्तम् , तदसंगतम् , नारकसत्ताया एव दुरुपपादत्वात् । तथाहि-नारका असद्भूताः, तत्साधक प्रमाणाभावात् , शशशृङ्गवदिति । अनेनानुमानप्रमाणेन गम्यते, यत् नारक जीवा न सन्तीति चेत , उच्यते
अरकुमारादि१० इस प्रकार से हैं-"असुरा नागसुवण्णा" इत्यादि ।
असुरकुमार १, नागकुमार२, सुवर्णकुमार ३, विद्युत्कुमार४, अग्निकुमार५, दीपकुमार६, उदधिकुमार७, दिशाकुमार८, वायुकुमार९, और स्तनितकुमार१० इन पदों का अनुसरण करके २४ दण्डक कह लेना चाहिये ये चौवीस सूत्र कहां तक कहना चाहिये-इसके लिये कहा गया है-" जाव वेमाणिया वाणा" वैमानिकवर्गणा तक ये २४ दण्डक कहना चाहिये यह सामान्य दण्डक है।
शंका-आपने जो नारक वर्गणा में एकत्व कहा है वह असंगत है क्योंकि नारकों की सत्ता ही सिद्ध नहीं है तथाहि-नारकों के साधक प्रमाण का अभाव होने से नारक हैं ही नहीं जैसे साधक प्रमाण के अभाव से शशशृङ्ग नहीं है ?
અસુરકુમારાદિ ૧૦ દંડકે નીચે પ્રમાણે છે– "असुरा नागसुवण्णा" प्रत्यादि
(1) मसु२४भार (२) नागभार (3) सुपर्ण भा२, (४) विभा२, (५) ममिमा२, (६) ५४भार, (७) पिमा२ (८) दिशामा२ (6) वायुः मा२ मने (१०) तानतमा२.
मा पहोने अनुसरीने २४ सूत्र जापान. "जाव वेमाणिया घग्गणा" તે ૨૪ સૂત્ર કયાં સુધી લેવા જોઈએ ? તો સૂત્રકાર કહે છે કે વૈમાનિક વર્ગ પર્યન્તના ૨૪ દંડક સૂત્ર કહેવા જોઈએ. આ સામાન્ય દંડક છે.
શકા–આપે નારક વર્ગમાં જે એકત્વ પ્રકટ કર્યું છે તે અસંગત લાગે છે, કારણ કે નારકનું અસ્તિત્વ જ સિદ્ધ થતું નથી. નારકોના સાધક પ્રમાણુનો અભાવ હોવાથી નારકનું અસ્તિત્વ જ નથી એમ માની શકાય છે. જેમ સાપક પ્રમાણને અભાવે, સસલાને શિંગડા લેતા નથી એ વાત માનવી પડે છે, એજ રીતે નારકનું અસ્તિત્વ પણ નથી, એમ માનવામાં શો વા છે?