________________
१५६
स्थानाङ्गसूत्रे ____एका कृष्णलेश्यानां सम्यग्दृष्टिकानां वर्गणा, एका कृष्णलेश्यानां मिथ्यादृष्टिकानां वर्गणा, एका कृष्णलेश्यानां सम्यग्मिध्यादृष्टि कानां वर्गणा । एवं पटूस्वपि लेश्यासु यावद् वैमानिकानां, येषां यावत्यो दृष्टयः ॥७॥
एका कृष्णलेश्यानां कृष्णपाक्षिकाणां वर्गणा, एका कृष्णले श्यानां शुक्लपाक्षिकाणां वर्गणा, यावद् वैमानिकानां, यस्य यावत्यो लेश्याः एते अष्ट चतुर्विशति दण्डकाः ॥८॥
एका तीर्थसिद्धानां वर्गणा, एवं यावत् एका एकसिद्धानां वर्गणा, एका अनेकसिद्धानां वर्गणा, एका अप्रथमसमय सिद्धानां वर्गणा, एवं यावत् अनन्तसमयसिद्धानां वर्गणा । एका परमाणुपुद्गलानां वर्गणा, एवं यावत् एका अनन्तप्रदेशिकानां स्कन्धानां वर्गणा । एका एकप्रदेशावगाढानां पुद्गलानां वर्गणा, यावत् एका असंख्येयप्रदेशावगाढानां पुद्गलानां वर्गणा । एका एकसमयस्थितिकानां पुद्गलानां वर्गणा, यावत् असंख्येयसमयस्थितिकानां पुद्गलानां वर्गणा । एका एकगुणकाल- , कानां पुद्गलानां वर्गणा, यावत् एका असंख्येयगुणकालकानां पुद्गलानां वर्गणा, अनन्तगुणकालकानां पुद्गलानां वर्गणा । एवं वर्णा गन्धा रसाः स्पर्शा भणितव्या यावत् अनन्तगुणरूक्षाणां पुद्गलानां वगंगा एका जघन्यप्रदेशिकानां स्कन्धानां वर्गणा, एका उत्कर्षपदेशिकानां स्कन्धानां वर्गणा, एका अजघन्योत्कर्पप्रदेशिकानां स्कन्धानां वर्गणा । एवं जघन्यावगाहनकानाम् उत्कर्षावगाहनकानाम् अजघन्योत्कपविगाहकानां, जघन्यस्थितिकानाम् , उत्कर्पस्थितिकानाम् अजघन्योत्कर्पस्थितिकानां, जघन्यगुणकालकानाम् उत्कगुणकालकानाम् । एवं वर्णगन्धरसस्पर्शानां वर्गणा भणितव्या, यावत् एका अजघन्योत्कर्पगुणरूक्षाणां पुद्गलानां वर्गणानु०५२॥
टीका-'एगा नेरइयाणं' इत्यादि
नैरयिकाणाम्--निर्गताः अयात् सातवेदनीयादिरूपात् शुभादिति निरयाः, नरकावासाः तेषु भवा नैरयिकाः ते च पृथिवीपस्तटनरकावासस्थितिभव्यत्वादि
इस प्रकार से जीव पुद्गल और काल इन द्रव्यों के विविध धर्मविशेप एकत्व संख्याविशिष्ट कहे। अब संसारी जीव मुक्त जीव और पुद्गलद्रव्यविशेषों के तथा नारक परमाणु आदिकों के समुदाय रूप धर्म की एकता का कथन "एगा नेरच्या णं" आदि सूत्र से लेकर के
આ રીતે જીવ, પુદ્ગલ અને કાળ આ દ્રવ્યોના વિવિધ ધર્મવિશેષમાં એકત્વનું પ્રતિપાદન કરીને હવે સંસારી જીવ, મુક્ત જીવ અને પુલ દ્રવ્ય વિશેના તથા નારક પરમાણુ આદિકના સમુદાયરૂપ ધર્મની એકતાનું પ્રતિ