________________
१०५
मुघा टीका स्था० १ ० १ ० ४० धर्मप्रतिमानिरूपणम्
छाया-एका धर्मप्रतिमा यत् तस्या आत्मा पर्यवजातः ।। मू० ४० ॥ व्याख्या-'एगा धम्मपडिमा' इत्यादि
धर्मप्रतिमा-धर्मविषया अभिग्रहरूपा, यद्वा-धर्मप्रधानं शरीरं धर्मप्रतिमा, सा एका-एकत्वसंख्याविशिष्टा भवति, यद्-यस्मात्-कारणात् , ' से ' तस्याः-धर्मप्रतिमायाः सामी,-आत्मा-जीवः, 'से.' इति च्छायापक्षे-धर्मप्रतिमावान् आत्मा पर्यवजात:-पर्यवा: ज्ञानादिपर्याया जाता उत्पन्ना यस्य स तथा-समुत्पन्नज्ञानादिपर्यायो भवति-विशुद्धो भवतीत्यर्थः।१। 'पर्यवयातः' इति च्छायापक्षे पर्यवानशानादिपर्यायान् वा यात प्राप्तः-पर्यवयातः ।२। यद्वा पर्यवः-परिज्ञानं परिरक्षा तत्र यातः प्राप्त:-पर्यवयातः-परिज्ञानवान् पट्टकायरक्षणतत्परो वा भवति ।३। एकत्वं सामान्यमाश्रित्य बोध्यम् ।। सू०४० ॥
मूलार्थ-धर्म प्रतिमा-धर्मप्रवृत्ति एक है क्यों कि उसका स्वामी ज्ञानादि पर्यायों वाला होता है। ४० ॥
टीकार्थ-धर्मविषयक प्रतिज्ञा या शरीर का नाम धर्मप्रतिज्ञा है यह धर्मप्रतिमा एक है क्यों कि धर्मप्रतिमा का स्वामी जीव अथवा धर्मप्रतिमा वाला जीव समुत्पन्न ज्ञानादि पर्यायों वाला होता है-विशुद्ध होता है (१)। अथवा-"पज्जवजाए" की संस्कृत छाया " पर्यवयातः " ऐसी जय होगी-तय इस पक्ष में ज्ञानादि पर्यायों को प्राप्त होता है ऐसा अर्थ होता है (२) अथवा-पर्यव नाम परिज्ञात या रक्षा का है इससे यह अर्थ योध होता है कि पर्यवयात-परिज्ञानवान् जीव पटूकाय जीवों की रक्षा में तत्पर होता है। यहां एकता सामान्य को लेकर कही गई है।सू०४०॥
અધર્મ પ્રતિમાના પ્રતિપક્ષરૂપ ધર્મ પ્રતિમાનું નિરૂપણ– " एगा घम्मपडिमा जं से आया पज्जवजाए ॥ ४० ॥
સૂત્રાર્થ-ધર્મપ્રતિમા (ધર્મપ્રવૃત્તિ) એક છે, કારણ કે તેને સ્વામી આત્મા જ્ઞાનાદિ પર્યાવાળો હોય છે. ૪૦ છે 1 ટકાથે—ધર્મવિષયક પ્રતિમા (પ્રવૃત્તિ) અથવા શરીરનું નામ ધર્મ છે. તે ધર્મપ્રતિમા એક છે, કારણ કે ધર્મપ્રતિમાને સ્વામી જીવ અથવા ધર્મ પ્રતિભાવાળે જીવ સમુત્પન્ન જ્ઞાનાદિ પર્યાયવાળ હોય છે-વિશુદ્ધ હોય છે. मया "पज्जवजाए " मा पनी स२४त छाया " पर्यवयात." मा प्रभावी માનવામાં આવે તે “જ્ઞાનાદિ પર્યાને પ્રાપ્ત કરે છે” એ અર્થ થશે અથવા પરિજ્ઞાત અથવા રક્ષાને પર્યવ કહે છે તેથી એ બંધ થાય છે કે 'पर्य वयात'-परिक्षात ७७यना यानी २१॥ ४२ हाय छे मा धर्म પ્રવૃત્તિના સામાન્ય લક્ષણની અપેક્ષાએ ધર્મપ્રતિમામાં એકત્વ પ્રકટ કર્યું છે. ૪૦