________________
सुंधा टीका स्था० १ ० १ सू० १७ जीवस्वरूपनिरूपणम् 'एगे जीवे ' इत्यादि । यदा-जीवादीनि नव तत्त्वानि : एगे आया' इत्यादिना सामान्यतो निरूपितानि, सम्प्रति विशेषेण जीवत्वं निरूपयितुमाह
मूलम् --एगे जीवे पाडिक्कएणं सरीरएणं ॥ १७ ॥ छायाएको जीवः प्रत्येक केन शरीरकेण ॥ १७॥ व्याख्या-'एगे' इत्यादि
जीव इति । यो जीवितवान जीवति जीविष्यति च, स जीव-माणधारण. शील आत्मा, स प्रत्येककेन-एकं जीवं प्रतिगतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात्, तत् प्रत्येक, तदेव प्रत्येककं तेन तथोक्तेन, शरीरकेण-शीयते इति शरीरम् , तदेव शरीरकं तेन उपलक्षितः- तदाश्रित इत्यर्थः, प्रत्येकशरीरापेक्षयेति भावः ।
एका-एकत्यसंख्यावान् भवति । रूप को निरूपण करने के लिये “एगे आया" इत्यादि सूत्रों द्वारा जीवादिक जो नौ तत्व सामान्यरूपले कहे गये हैं उनमें से जीवका स्वरूप विशेषरूप से निरूपण करने के लिये-' एगे जीवे पडिक्कएणं सरीर एणं" ऐसा सूत्रकार कहते हैं। __ 'एगे जीवे पाडिकएणं सरीरएणं' इत्यादि ॥१७||
मूलार्थ--प्रत्येक नाम कर्म के उदय से प्राप्त प्रत्येक शरीर की अपेक्षा से जीव एक संख्यावाला है।
टीकार्थ--जो भूतकाल में जिया है वर्तमान में जी रहा है और भविष्यत्काल में जीवेगा उसका नाम प्राणधारणशील जीव है वह जीव एक जीव में प्रतिगति प्रत्येक शरीर नाम कर्म के उदय से प्राप्त प्रत्येक शरीर की अपेक्षा से एक एकत्व संख्यावाला है अथवा-"पडि. ४२वाने भाटे “एगे आया " त्यादि सूत्री द्वारा पा न तत्वानु સામાન્યરૂપે પ્રતિપાદન કરવામાં આવ્યું છે, હવે જીવના સ્વરૂપનું વિશેષરૂપે नि३५५५ ४२वाने भाट “एगे जीवे पडिक्कएणं सरीरएण" मा सूत्रनु ४थन કરવામાં આવે છે–
" एगे जीवे पडिक्कपणं सरीरएणं " त्याहि ॥ १७ ॥
સૂત્રાર્થ–પ્રત્યેક નામકર્મના ઉદયથી પ્રાપ્ત પ્રત્યેક શરીરની અપેક્ષાએ જીવ એક સંખ્યાવાળા છે.
ટીકાર્ય–જે ભૂતકાળમાં જન્મે છે, વર્તમાનમાં જીવે છે અને ભવિષ્યકાળમાં આવશે, તેનું નામ પ્રાણધારણશીલ જીવ છે તે જીવ એક જીવમાં પ્રતિગત પ્રત્યેક શરીર નામ કર્મના ઉદયથી પ્રાપ્ત પ્રત્યેક શરીરની અપેક્ષાએ मे (सत्य सभ्यापागा)2.