________________
५६६
सूत्रकृतास्त्रे आदक ! 'पुराकडं इमं सुणेह' महावीरेण पूर्व यकृतं तदिद शृणु । श्रुत्वा च विचारय, तदनन्तरं ते ईहाचेन् तदन्तिक गन्तव्यम् । 'समणे' श्रमणो भगवान् महावीर: 'पुरा एगंतयारी आसी' पुरा-पूर्वम् एकानाचारी आसीद-एकाकी विहरणशीलोऽभवत् वया तपस्सी च । 'इण्डि से' इदानी सः 'अणेगे' अनेकान् 'भिक्खुणो उवणेता गिक्षुन उपनीय अनेतान् शिवपान् समीपे स्थापयित्वा 'पुढो पृथक् पृथक् 'पित्यरेणं आइकावई' विस्तरेण आख्याति-य: एकान्त वाममकरोत् स इदानीं जनाकुले सन् देशनां ददाति । इति पूर्वोक्तविरुद्धमाचरतीति कथं स उपगन्तव्य इति ॥१॥ मूलम्--सा आजीविया पटवियाऽथिरेणं,
सभागओ गणओ सिक्खुमज्झे । आइक्खमाणे बहुजन्नमत्थं, ने संधैयाई अवरण पुंवं ॥२॥ छाया-साऽऽजीविका प्रस्थापिताऽस्थिरेण समागतो गणशोभिक्षुमध्ये ।
___ आचक्षाणो बहुजन्यमर्थ न सन्दधात्यपरेण पूर्वम् ।।२। प्रकार है-हे आईक ! महावीर ने पहले जो किया, उसे सुनो, समझो और फिर भी इच्छा हो तो उनके समीप जाओ। श्रमण भगवान महावीर पहले अकेले ही विचरण किया करते थे और तपस्वी थे। किन्तु आज कल वह अनेक शिष्यों को अपने पास रखते हैं और उन्हें पृथक पृथक विस्तार से उपदेश देते है। उनका यह भावार प्रात्ताविरुद्ध परस्पर विरोधी है। ऐसी स्थिति में उनके पास जाने से क्या ला ॥१॥ • 'सा आजीविया पट्टविधा' त्यादि ।
शब्दार्थ-'अस्थिरेण-अस्थिरेण' अस्थिरचित्त महावीरने 'सा आजी. विधा-सा आजीविका यह आजीविता 'पद्वविध-प्रस्थापिता' जीवनતમે સાંભળો, સમઝે અને તે પછી પણ તમારી ઈચ્છા હોય તે તેઓની પાસે જો શ્રમણ મહાવીર પહેલાં એકલા જ વિહાર કરતા હતા. અને તપસ્વી હતા. પરંતુ હાલમાં તેઓ અનેક શિષ્યને પોતાની પાસે રાખે છે. અને તેઓને અલગ અલગ વિસ્તાર પૂર્વક ઉપદેશ આપે છે, તેઓને આ આચાર પૂર્વોત્તર વિરૂદ્ધ-પરસ્પર વિરોધી છે. આવી સ્થિતિમાં તેઓની પાસે જવાથી શું લાભ થવાનું છે? ગાળા
'सा आजिपिया पदविया' या
शाय-- 'अत्थिरेण-अस्थिरेण' अस्थि२ चित्तवाणी महापी 'सा आजीबिया-सा आजीविका' मा शतनी मावि 'पविया-प्रस्थापिता' मनापी