________________
समयार्थवोधिनी टीका द्वि. श्रु. अ.५ आचारथुतनिरूपणम्
अन्वयार्थ:-(णस्थि चाउरते संसारे) नास्ति-न विद्यते चतुरन्त:-चातुर्गतिकः-- नारकतिर्यमनुष्यदेवगतिलक्षणः संसारः (णे सन्नं णिवेप्सए) एवम्-ईदृशीं संज्ञां-बुद्धिं न निवेशयेत् न कुर्याद किन्तु-(अस्थि चाउरंते संप्लारे) अस्ति चातुरन्त?-चातुर्गतिकः संसारः (एवं सन्नं णिवेसए) एवम्-ईदृशी संज्ञां-बुद्धिं निवेशत्-कुर्यादिति ॥२३॥
टीका-'चाउरते' चातुस्तश्चातुर्गतिकः 'संपारे णत्थि संसारो नास्ति 'एवं' एवम् ईरशीम् 'सन्न' संज्ञाम्-विचारणा ‘ण णिवसए' न निवेशयेत्-कथमपि न कुर्यात् । अपितु-'चाउरते' चातुरन्तश्चातुर्गतिः 'सं मारे' संहारः 'अत्यि' अस्ति एवं सन्नं णिवेसए' एक्स्-ईदृशी संज्ञां-बुद्धि विचारं निर्णय वा निवेशयेत्-कुर्यात् । अयभाशयः-परिदृश्गलागश्चातुर्गतिकः संसार, नारक गति-तियागति-मनु मगति-देव गतिभेदात् । यत्र दुःखस्याऽधर्मफलमस्याऽऽत्यन्ति की परोस्कृष्टता सा नारकगतिः । यत्र च सुखदुःखयोर्मध्यमाऽवस्था सा मनुष्यगतिः यत्र सुखत्य परोत्कृष्टता सा देव'अस्थि चाउरंत संसारे-अस्ति चातुरन्तः संसार' चारगतिरूप संसार है 'एवं सन्नं निवेशए-एवं संज्ञां निवेशयेत्' ऐली बुद्धि रखनी चाहिए ॥२३॥
अन्धयार्थ--नरक, देव, मनुष्य और तियेच इन चार गतियों वाला संसार नहीं है, ऐसी बुद्धि रखना योग्य नहीं है। किन्तु चार गति रूप संसार है, ऐसी बुद्धि रखनी चाहिए ॥२३॥ टीकार्थ-चातुर्गतिक संसार नहीं है, इस प्रकार विचार करना था रखना सत्य नहीं है, अपितु चातुर्गतिक संसार है, ऐसा ही विचार रखना चाहिए। ___ आशय यह है-यह दिखलाई देने वाला संसार चातुर्गतिक है। इसमें चार गतियां हैं-नरकगति, तिर्यंचगति, देवगति और अनुष्यगति। ५२' 'अस्थि चाउरते स सारे-अस्ति चातुरन्तः स सार.' या२ गति३५ स'सार है, 'एवं सज्ञां निवेशयेत्' । प्रभानी भुद्धि धारण ४२वी न. ॥२॥
અન્વયાર્થ-નારક દેવ, મનુષ્ય અને તિય ચ આ ચાર ગતિવાળ સંસાર નથી. એવી બુદ્ધિ રાખવી ગ્ય નથી. પરંતુ ચાર ગતિ રૂપ સંસાર છે. તે પ્રમાણેની બુદ્ધિ રાખવી જોઈએ પરવા
ટીકાથે–ચાર ગતિવાળે સ સાર નથી, આ પ્રકારને વિચાર કરવો તે ચોગ્ય નથી. પરંતુ ચાર ગતિવાળો સંસાર છે, આ પ્રમાણે જે વિચાર ધારણ કરવા જોઈએ. ,
કહેવાનો આશય એ છે કે--આ દેખવામાં આવતે સંસાર-જગત્ ચાર ગતિવાળો છે. તે ચાર ગતિ આ પ્રમાણે સમજવી. નરકગતિ તિર્યંચગતિ દેવાતિ
सू० ६७